SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कथनद्वारेण योरपि, ततः सार्थवाहेन शकटमिक्षुभृतमनुग्रहं मन्यमानेन प्रेषितं, देवदत्तया कृष्णं मुखं कृतं, मूलदेवेन द्यूतमध्यात् कपईकान् दश गृहीत्वा कपर्दकद्वयेनेक्षुयष्टिं शरावद्वयं चतुर्जातकं चोद्धरितशेषैः गृहीखा भक्षयोग्याः कृत्वा प्रेषिताः, ततः हृष्टमुखा देवदत्ता, वाइकायाः कथितं-यथा पुरुषविशेवं पश्य, पुरुषविशेषो बुद्धिरूपः, यथाई हस्तिन्यचलेन कृतान तथा, वाइका मूलदेवस्थ छिद्राण्यलभमाना अचलेन सार्थवाहेन सार्द्ध कपट कृतवती, यथा भार्टि परिपूगां दत्त्वा ग्रामगमनकारणं ज्ञापयित्वा पुनरागमनं करिष्यसि, (तदा मूलदेव आगमनेनापराद्धो भविष्यति, स तथा कृत्वा गतः ) ततो देवदत्ताया मूलदेवं प्रत्याहानबुद्धिः संपन्ना, आगतश्च सः, वाइकया सार्थवाहस्थ ज्ञापितमागतः, तत्क्षणेन मूलदेवश्च पर्यकाधस्तात् स्थितः, ज्ञापित वाइकया, ततः स्नानव्याजेनोदकाद्रीकृतः केशैहोत्वा गलिकां निधाय पश्चान् मुक्तो, निर्गतो नगराद, अपमानितश्चिन्तयामास-कोऽर्थ प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः, स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राज्ञां प्रियः ? । कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं; को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥१॥" ततः प्रवृत्तो गंतु, गच्छतश्च टत्क सद्धड-2 सहायस्थ प्रहरद्वये भोजनवेलायां सक्तुपोटलिकां गृहीत्वा जलाशयं गतः, मूलदेवस्त्वाशया दिनत्रयं गतः तेन सह, पृथक् भवनवेलायां मूलदेवेनोक्तः-दक्ष ! यथा मम राज्यलाभे त्वयाऽऽगतव्यं, भणित्वा ग्रामं प्रविष्टो भोजनाय, यावदेकस्मिन् गृहे कुल्माषान् लब्ध्वा निगतो, मासोपवासी साधुरभिमुखो ग्रामं प्रवेष्टुकामो दृष्टः, चिंतितं चानेन, यथा कुल्माषदानेनाप्यहं पुण्योपार्जनं करोमि इति सम्पधार्य दत्तं, पठितं च-"धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए" तिस्रो वाराः, ततो देवतया तद्गुणोपार्जितया उक्तं-यथा अर्द्धन गाथाया याचस्व, तेन चोक्तं 'गणिया च देवदत्ता दंतिसहस्सं च रजं च "देवतयोक्तम्-अचिराद Jain Education For Private Personel Use Only ( A njainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy