________________
S
C
थानकम्-हस्तिनापुरे नगरे सोमप्रभस्य राज्ञः पुत्रः श्रेयांसो, भगवांश्च कन्यकारत्नादिभिश्च निमंत्र्यमाणः माप्तः, श्रेयांसेन मत्तावलंबस्थितेन दृष्टः वर्षपारणके, ततश्चिंतित-कमया एतद्रूपं दृष्टपूर्व, ईहादिकं कुर्वतः जातिस्मरणमुत्पन्न अष्टभविकम्, अत्रान्तरे इक्षुघटसमन्विताः पुरुषाः समायाताः, भगवाँस्तत्रैव प्रविष्टः, प्रतिलाभितो बहुमानेन इक्षुरसेन, रत्नदृष्टिरर्द्धत्रयोदश-कोटयः पतिता वसुधारा, देवागमनं, जयजयशब्दो, दशाईवर्णकुसुमदृष्टिः, लोकागमनं च संजातं, कयं बया ज्ञातं यथा भगवत आहारो दीयते?, ततः श्रेयांसेनाष्टमविक भगवता सहात्मीयं विहरणं कथितं, अहं तृतीयभवे भगवतः सारथिरासं, तत्र मया वैरसेनः तीर्थकरलिङ्गेन दृष्टो, वजनाभेन चक्रवर्तिना सह प्रबजितः, सर्वार्थे उत्पन्नः, अत्र पुनर्बाहुबलीपौत्रको जातोऽतो मया ज्ञातमेवं दीयते, तत्र स्थाने रत्नमयं पोठं कारितं, त्रिसन्ध पूजां चकार, लोकानां च कथितं, किमेतद् ?, आदिकरपीठ, यत्र यत्र भगवतः पारणकमासीत् तत्र तत्र आदिकरपीठं, कालेन गच्छता जिनान्तरे आइच्चपेढं, एवमाहारदानेन श्रेयांसस्य मोक्षावाप्ति:-संपन्नेति संक्षेपकथानक, विस्तेरणोपदेशमालादिष्विति । उक्तानि शिक्षापदव्रतानि, तत्परिसमाप्तौ समाप्तानि द्वादश व्रतानीति । साम्पतं संलेखनां नवभेदामाहजिणभवणाइसु संथारदिक्खनिजामयाओ अडयाला । पियधम्माइसमेया चउरंगाराहओ मरणे ॥१२९ ।।
तत्र मरणं श्रावकेण क कर्तव्य?, जिनभवनादिषु, उक्तंच-" अर्हतां जन्मनिर्वाणे, चैत्यस्थाने प्रतिश्रये। तदभावे गृहे चैवारण्ये जंतविवर्जिते ॥१॥" आलोचनाक्षामणादि कृत्वा, ततः संस्तारकदीक्षा अनशनं वा विधेय, तत एते निर्यामका अष्टचत्वारिंशत "पासत्थोसनकुसीलमणपरिवजिया उ गुणजुना । पियधम्मध्वजभीरू अडयालीसं तु निजवगा ॥२॥ उब्वत्त १
%44MMARCCUMULG
HOLARSAC
Jain Education
For Private Personel Use Only
w
.jainelibrary.org