SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्री नवपद संलेलघु. खना. ॥ ५६ ॥ Jain Education Int दार २ संथार ३ कहग ४ वाई ५ अ अग्गदारम्मि ६ । भत्ते ७ पाण ८ वियारे ९-१० करग ११ दिसा १२ जे समत्था य ॥२॥” उक्त च - " एगो जड़ निज्जवओ अप्पा चत्तो परो पवयणं च ॥ 'पियधम्माइसमेया ' इति मियधर्म्मदृढधम्मदियुक्ताः अनया सामय्या म्रियमाणश्वतुरंगार (धको - मानुषत्वश्रुतिश्रद्धासंयमवीर्यचतुरंगाराधको मरणकाले भवतीति गाथार्थः ॥ भेदद्वारमाहमरण सप्तरसविहं नाउं तत्थंतिमाई मरणाई । पायव इंगिणिमरणं भत्तपरिण्णं च कायव्वं ॥ १३० ॥ ' मरणं' दशविधप्राणत्यागलक्षणं सप्तदेशभेदभिन्नं, उक्त च - " आवीचि ओहियंतिय वलायमरणं वसट्टमरणं च । अंतोसल्लं तब्भव बालं तह पडियं मीस || १॥ उमत्थमरण केवलि वेहाणस गिद्धपिडमरणे या । मरणं भत्तपरिन्ना इंगिणि पाओ वगमणं च ॥ २ ॥ " ततः तेषां सप्तदशानां मध्ये अन्त्यानि मरणानि त्रीणि कर्त्तव्यानि, पादपोपगमन इङ्गिनीभरणं भक्तपरिज्ञा च, तत्र पादपोपगमनं पादप दुन्मेषनिमेषादिरहितं निहरिमं अनिहरिम च, इंगिनीमरणं च इगिनिप्रदेशे स्वयमुत्थानादिचेष्टां करोति, न परेण किंचित् कारयति, भक्तपरिज्ञा तु त्रिविधचतुर्विधआहारादिलक्षणा स्वतः परतः परिकर्म्मसमन्विता धृतिसंह - ननादिरहितस्यापीति गाथार्थः ॥ तृतीयद्वारमाह संलेहणाह पुर्व वियडण उच्चारणं तह वयाणं । तिविहं चउविहं वा आहारं वोसिरे सर्व्वं ॥ १३१ ॥ संलेखना - मरणकालावस्थायिनी द्वादश संवत्सरिका, तथा चोक्तम् - " चचारि विचिताई विगईनिज्जूहिया चतारि । संवच्छरे य दोण्णि उ एगंतरियं च आयामं ॥ १ ॥ " इत्यादि, "पच्छिलहायणेनुं चउरे वारे उ तेलगंड्से । निसिरे खेल्लुगमल्लम्मि किं कारण गल्लधरणं तु ? ॥ १ ॥ लुक्खत्ता मुहजन्तं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोकारस्सा अपचलो सो For Private & Personal Use Only सामग्री भेदा दीनि. गा. १२९-३१ ॥ ५६ ॥ ww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy