SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ECENGLGDOMCN अस्या भावार्थः कथानकगम्यः, अतः कथानक कथ्यते, "तेणं कालेणं तेणं समएणं बंभणपरिवायगा अढ होत्था, तंजहा-कंड य १ करंडू य २, अम्मडे य३ परासरे ४॥ कण्हे ५ दीवायणे चेव ६, देवगुत्ते य ७ नारए ८॥१॥ तेसिणं परिवायगाणं इमे एयारूवे किरियाकलावे होत्था, दाणधम्म सोयधम्मं तित्थाहाणं उट्टाइसु अणारहणं आहरणचाओ इथिकहाइवजणं मागहप्पत्थप्पमाणं उदगं पायव्वे आढकं सिणायचे अद्धादकं पक्खालणे, तंपि उदगं दिन्नं अनेणं परिपूअं तसरहियं कप्पइ, आहाकम्मिए कीयगडे अभिहडे वा आहारजाए इच्चाइ । तेणं कालेणं तेणं समएगं अम्मडे परिवायगे कंपिल्लपुरे परिवसइ, रिउवेययजुवेअसामवेयअथव्वणाणं इतिहासपंचमाणं निघंटुच्छटाणं चउण्ई वेयाणं सारए पारए इच्चाइ, समणोवासए अहिंगयजीवाजीवे उवलद्धपुन ४२ पाये ८२ आसव ४२ संवर ५७ निज्जर १२ किरियाहिगरण २५ बंध ४ मोक्खकुसले, वनओ, ओहिनाणी वेबियलद्धी छटुंछटेण अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरइ । तस्स णं अम्मडस्स सत्त अंतेवासिसयाई होत्या, ते य अन्नयाकयाइ कपिल्लपुराओ नयराओ पुरिमतालं नयरं संपडिया, अंतरा य उदगहाणं पत्ता, न य कोइ उदगदाया अत्थि, तओ तेहि चिंतिय-"अदिनं उदगं गेण्हामो तो वयलोवो, अह न गिण्हामो तो अवस्सं मरामो, कि उचियं ?, भणियं च-'वरं प्रवेष्टं ज्वलित हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितम् ॥१॥" तओ सम्वेसि || वयपालणमणुमय, तओ अणसणकयनिच्छया गंगानईतीरे वालुयापुलिणे दम्भसंथारोवगया अंजलिमउलिकडा एवं बयासी"नमोत्थु णं अरहताण भगवंताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स अम्मा पियरस्स, नमोत्थुगं अम्मडस्स CSCREECR Jain Education Intel For Private Personel Use Only W ainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy