SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रकरणे. || 8 || Jain Education In परिवागस्स, पुर्व्विपि ण अम्देहिं समणस्स भगवओ महावीरस्स अंतिए धूलए पाणाइवाए पच्चक्रखाए जाव परिग्गहे पच्चखाए, इयाणिपिय णं तस्सेव समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पञ्चक्खामि जाव सव्वं परिग्गहं पञ्चक्रखामि, तहा कोई जाव मिच्छादंसणसई, अहारस पावठाणाई सव्वं असणं सव्वं पाणं सव्वं वाइमं सव्वं साइमं जावज्जीवं वोसिरामि, जंपि य सरीरं इटुं तं पिsarp तंपि य चरमेहिं ऊसासनीसासेहिं वोसिरामि, पायवोगमणेगं ठिया, " तए णं अम्मडपरिवायगसीसा बहूई भत्ताई अणसणाए छेइत्ता बंभलोए कप्पे दससागरोवमहिझ्या देवा जाया इति संक्षेपार्थो, विस्तरार्थ उववाइ उवंगे जाणियन्वो ॥ इयाणि सत्तमं दारं अइयर जह जातं सिवमोग्गलमाइ दीवयंभेसु । परिवडियविभंगाणं संकियमाईहि सुत्तेहि ॥ ९ ॥ अतिचरणं यथा जातं यथोत्पन्नं मिथ्यात्वस्येति गम्यते, शिवराजर्षेर्मुद्रलपरिव्राजकस्य च द्वीपे सप्तमद्वीपविषयं ब्रह्मलोके पंचमकल्पब्रह्मलोकविषयं यथासंख्येन प्रतिपतित विभङ्गज्ञानयोः शंकितादिभिः सुत्रैरिति संक्षेपार्थो । विस्तरार्थः कथानकयोरवसेयः, ते चेमे तेगं कालेणं तेणं समएणं हत्थिणपुरे नामं नयरे होत्था, तत्थ णं सिवे राया, धारिणी देवी, तस्स णं सिवस्स रनो पुत्ते धारिणी देवी अतर सित्रभद्दे नामं कुमारे होत्था, अनया कथाइ तस्स सिस्स रनो रज्जधुरं चितेमाणस्य पच्छिमरत्तकाल - समयंसि कुटुंबजागरियं जागरेमाणस्स इमे एवारूचे अज्झथिए चितिए पत्थर मणोगर संकप्पे समुप्यज्जित्था - अत्थि ता मे पुरा पोराणा का कम्माणं कलाणाणं कल्लाणे फलवित्तिविसेसे जेगं अहं हिरणं वदामि रज्जेणं रहेणं पुरेणं अंतेउरेण जाव For Private & Personal Use Only अतिचारः ॥ ४ ॥ jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy