________________
श्रेष्ठिदेवचन्द्रलालभाईजैनपुस्तकोडारग्रन्थाङ्के,श्रीमद् देवगुप्तसूरिप्रणीतं खोपझवृत्तियुतम्
चीनवपदप्रकरणम्.
GRECEGANGANAGARICROCRACANCIENCR-CAR
नत्वेच्छायोगतोऽयोगं, योगिगम्यं जिनेश्वरम् । नवभेदव्रतव्याख्या, प्रत्यात्मस्मृतये यते ॥१॥ नमिऊण वडमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाई वोच्छं सड्ढाणमणुग्गहटाए ॥१॥
नत्वा' प्रणम्य 'वर्द्धमानं' वमानस्वामिनं, वर्तमानतीर्थाधिपति वीरनाथमित्यर्थः, 'मिच्छं 'ति मिथ्यात्वमदेवादौ देवत्वादिबुद्धिरूपं विपरीतदर्शनं, 'संमं ति सम्यग्दर्शनं जीवादिपदार्थश्रद्धानरूपं 'वयाईति अणुवतगुणवतशिक्षापदवत [श्रावकधर्मद्वादशत्रत रूपाणि 'संलेह' ति संलेखना-मरणकालभाविनी क्रिया, 'नवभेयाई ति 'जारिसओ' इत्यादिगाथोक्तानि 'वोच्छ वक्ष्ये अभिधास्ये 'सड्ढाणं' ति भावभावकाणां, सम्यग्दर्शनषट्स्थानसम्घनानामित्यर्थः, 'अणुग्गहवाए' ति अनुग्रहार्थमिति, विशिष्टशुभाध्यवसायजननेनोत्कृष्टफलजननार्थमिति गाथासंक्षेपार्थः ॥१॥
पेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मंगलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥ फलं-प्रयोजनं अनंतरं परंपरं
GARLIGANGANAGARIKAASCIENCEKAR
Jain Education He
For Private Personal use only
w
.jainelibrary.org