SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठिदेवचन्द्रलालभाईजैनपुस्तकोडारग्रन्थाङ्के,श्रीमद् देवगुप्तसूरिप्रणीतं खोपझवृत्तियुतम् चीनवपदप्रकरणम्. GRECEGANGANAGARICROCRACANCIENCR-CAR नत्वेच्छायोगतोऽयोगं, योगिगम्यं जिनेश्वरम् । नवभेदव्रतव्याख्या, प्रत्यात्मस्मृतये यते ॥१॥ नमिऊण वडमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाई वोच्छं सड्ढाणमणुग्गहटाए ॥१॥ नत्वा' प्रणम्य 'वर्द्धमानं' वमानस्वामिनं, वर्तमानतीर्थाधिपति वीरनाथमित्यर्थः, 'मिच्छं 'ति मिथ्यात्वमदेवादौ देवत्वादिबुद्धिरूपं विपरीतदर्शनं, 'संमं ति सम्यग्दर्शनं जीवादिपदार्थश्रद्धानरूपं 'वयाईति अणुवतगुणवतशिक्षापदवत [श्रावकधर्मद्वादशत्रत रूपाणि 'संलेह' ति संलेखना-मरणकालभाविनी क्रिया, 'नवभेयाई ति 'जारिसओ' इत्यादिगाथोक्तानि 'वोच्छ वक्ष्ये अभिधास्ये 'सड्ढाणं' ति भावभावकाणां, सम्यग्दर्शनषट्स्थानसम्घनानामित्यर्थः, 'अणुग्गहवाए' ति अनुग्रहार्थमिति, विशिष्टशुभाध्यवसायजननेनोत्कृष्टफलजननार्थमिति गाथासंक्षेपार्थः ॥१॥ पेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मंगलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥ फलं-प्रयोजनं अनंतरं परंपरं GARLIGANGANAGARIKAASCIENCEKAR Jain Education He For Private Personal use only w .jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy