SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रकरणे. मंगलादि नवभेदाः पास्तव वक्तव्यमिक CAUGGLECRECR UAGRAGARIGARH कतुः श्रोतुश्च, अभिधेयं-अणुव्रतादि, सम्बन्ध उपायोपेयलक्षणः वाच्यवाचकलक्षणश्च, मंगलं नत्वा जिनमिति । अनया गाथया मंगलादिवाचं यथायोगमित्यर्थः ।। नव भेदानुचारयन्नाहजारिसओ जइभेओ जह जायइ जह व एत्थ दोस गुणा। जयणा जह अइयारा भंगो तह भावणा नेया॥२॥ 'जारिसओ'त्ति यादृग्भूतानि मिथ्यात्वादीनि भवन्ति तद्वक्ष्ये स्वरूपकथनद्वारेण तथा 'जइभेओ'ति तेषामेव मिथ्यात्वसम्यग्दर्शनादीनां भेदप्रतिपादनं द्वितीयं द्वार, तथा 'जह जायइ' ति यथा जायते-यथा सम्यक्त्वायुत्पत्तिर्भवतीति तृतीयं द्वारं, 'जह व एत्य दोस' ति यथा अगृह्यमाणेषु सम्यग्दर्शनादिषु ये दोषास्तच वक्तव्यमिति चतुर्थो भेदः, 'गुण'त्ति गृह्यमाणेष्वणुव्रतादिषु ये गुणा भवन्ति, तच्च भगनीयमिति पश्चमो भेदः, 'जयण' ति अणुव्रतादीनामेव गुरुलाघवादिविचारणालक्षणा यतना, सा प्रतिपादनीया इति षष्ठो भेदः, तथा 'जह अइयार' ति अतिचाराः सम्यक्त्वाणुव्रतादीनामेव अतिचरणरूपाः तृतीयस्थानत्तिनः खण्डनकारिणः परिणामविशेषाः इति सप्तमः प्रकारः, 'भंग' ति तेषामेव पञ्चदशस्थानानां चतुर्थस्थानवर्त्यनाचाररूपो भङ्गः अष्टमस्थानं, 'तह भावणा नेया' तथा भावना आत्मगुणाधिके बहुमानस्तुतिगुणरूपा, प्रत्यणुव्रतमिति भावना, इति गाथार्थः ॥२॥ साम्प्रतं मिथ्यात्वं नवभेदं यदुपन्यस्तं तदायद्वाराभिधित्सयाह देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तबिवरीयं मिच्छत्तदसणं देसियं समए ॥३॥ _ देवो-रागायन्वितो देवस्तद्रहितस्त्वदेव इति मिथ्यात्वं, तथा हिंसादियुक्तं अधर्म धर्मबुद्धया गृह्णाति अहिंसादियुक्तं धर्म | त्वधर्मबुद्धया इति मिथ्यात्वं, मागों मोक्षस्याज्ञानादिका, बानावियक्तस्त्वमार्म इत्यपि मिथ्यात्वस्वरूपं, आरंभपरिग्रहादिमत्ता SHRESHABHOSASARA पष्टो भेदः, तथा सा भेदः, ॥१ ॥ Jain Educatio n al For Private & Personal Use Only Joww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy