SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Jain Education त्सर्गप्रतिमायां स्थितो, जीर्णश्रेष्ठिना दृष्टो, बहुमानश्च जातो, भोजनवेलायां नित्यं दानबुद्धिमनोरथो यावत् कार्तिकीपौर्णमास्यां चिंतितं यथाऽस्य मुनेरथ मया पारणकं दातव्यं, रक्षपाला निकटवत्तिनो घृताः, भगवता च कायोत्सर्गः पारितः, अत्रान्तरे रक्षपालः श्रेष्ठिसमोपं गतः, स चौत्सुक्येनाध्यवसायकण्टकैः प्रवर्द्धमानैः यावदागच्छति तावद् भगवान् अभिनवश्रेष्ठिगृहे प्रविष्टः, तेन सबहुमानं प्रतिलाभितः, पंचदिव्यमादुर्भावश्च, जीर्णश्रेष्ठोः तच्छ्रुत्वाऽवस्थित परिणामः संजातः, अत्रान्तरे पार्श्वनाथसम्बन्धी केवली समागतो, लोकैः पृष्टो-भगवन् ! अस्थां नगधी कः पुण्यभाक् ?, केवलिनोक्तम् — जीर्णश्रेष्ठो, कथं ?, चतुरो मासान् अनेन पारितो, यदि पारण शब्दं नाश्रोष्यत् तदेदानों केवलज्ञानमुदपादयिष्यदिति पुग्यभागिति संक्षेपार्थः ॥ दोषद्वारमाहसाहूण वरं दाग न देह अह देह कहव अमणुनं । नागसिरोविव कडुबदाणओ भमइ संसारे ।। १२३ ।। साधूनां वरं प्रधानं द्रव्यक्षेत्रकालमस्तावानुरूपं दानं न ददाति, अथवा ददाति ततोऽमनोज्ञं यदात्मनो न रोचते -न प्रतिभासते, तेन दानेन नागश्रीब्राह्मणोवद्दाता भ्रमति संसारे, कटुकालाच्चादिदानादिवदिति गाथार्थः ॥ भावार्थः कथानक गम्यस्तच्चेदम् चंपाए सोममाहण नागसिरी भारिया पुणो अण्णे । भायारा कमभोयण नागसिरी अलाउयं सिद्धं ॥ १ ॥ तं परियंती सन्ती धम्मरुई मासपारण पविट्ठो । गहियं गुरूण दंसइ धम्मघोसेहिं तं नायं ||२|| थंडिलभूमी पत्तो अंगुलि लहइ य कीडिंगा बहूया । मुइआ दई आलोय भुंजणं अणसणं सिद्धो ॥ ३ ॥ आयरियकहणयेरेहिं पुच्छिए माहणाण सुणणार । निद्धाडिय रोगा से माछिट्टो पुवी ||४|| पइपुढवि दानि वारे एवं गोसालउड संसारं । भमिउमगतं चंपे सुकुमाला इत्थिया जाया || ५ || सागरओ परिणे करवत्ताई अफास अणुभवगं । अण्णम्मि य सेज्जाए कुण निग्गच्छइ घराओवि ॥ ६ ॥ मायरपेसिय For Private & Personal Use Only www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy