SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्री नवपद लघु.अतिथि सं. | भेदादीनि | १२१-२ कुरंगजीर्ण श्रेष्ठयुदा. CONOCOCONUSRECOREGAMC0AMOLECURI भावं ॥१॥" इति विरुध्येत । अनुकम्पादानं च न कदाचित् प्रतिषिद्धं, भेदा अथैवमादिका इति गाथार्थः॥ तृतीयद्वारमाह| सोऊण अदिन्नेविहु कुरंगवरजुन्नसेडिमाईणं । फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥ श्रुत्वा, किं ?-अदत्तेऽप्याहारजात फलं-स्वर्गापवर्गादिलक्षणं, केषां ?-कुरंगो-हरिणः वरजीणश्रेष्ठयादीनामिह आगामिनि 'निरन्तरायस्य' निर्विघ्नस्य दानस्य फलमिह लोके परलोके च दानबुद्धिः 'शुभा' शोभना भवतीति गाथार्थः ॥ कुरङ्गकथानकम् वासुदेवमृतकशरीरे परित्यक्ते बलदेवेन व्रतग्रहणे च कृते सति भिक्षामटति सत्येका वरतरुणी स्त्री उदकार्थमागता, बालरूपं रुदंत घटभ्रान्त्या रज्जु गलके दत्त्वा कूपके प्रक्षेप्तुमारब्धा बलदेवरूपाक्षिप्ता सती, तञ्च बलदेवेन दृष्ट्वा अहो मदीयं रूपं | स्त्रीणां मोहहेतुरितिकृत्वा निवृत्तः अभिग्रहं गृहोतवान्-नगरे न प्रवेष्टव्यमाहारार्थ, सार्थादिभ्यो गृह्णाति, तत्र चाटव्यां तिष्ठतो हैं बहवो जीवास्तदर्शनात् प्रतिबुद्धा यावदेको विस्मरः हरिणः सर्वे कालं तत्पार्श्व न मुंचति, अन्यदा राजादेशेनाटव्यां रथकारो गंत्रीलोकादिसमन्वितः गृहीतशम्बलकः प्रासादनिमित्तं काष्ठानां प्रविष्टः, बलदेवोऽपि मासपारणके वसंतं देशं दृष्ट्वा भिक्षायै उपस्थितस्तेषां, तेन च रथकारेण बहुमानबुद्धया प्रतिलाभयितुमारब्धः, मृगेण चिंतितं-पुण्यभागऽयं मनुष्यजात्योऽहं तु तिर्यग्योनिकोऽस्येशी सामग्री मासपारणके माता, एवंविधाध्यवसायस्याईच्छिन्नवाताहतवृक्षपतनात् त्रयोऽपि लोका नान्तरीभूता ब्रह्मलोके पंचमकल्पे बलदेवरथकारमृगा उत्पन्ना दानपात्राध्यवसायादिति ॥ वरजीर्णश्रेष्ठिकथानकम् वैशाली नाम नगरी, चेटकः परमश्रावको राजा, तस्मिन्नेव काले भगवान् चातुर्मासकाभिग्रहेण वर्षासमये चतुष्पये कायो KAALCANCHAGARAIGANKUSHKANGRAGAR Jain Education For Private Personel Use Only Ifwww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy