SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Jain Education तद् भवेद्देयम् ॥ १ ॥ ' अन्नपानादि' आदिशब्दात् वस्त्रपात्र औषधशय्यादि, अतिथिसंविभागः, ज्ञानादिसमन्वितो भोजनकालोपस्थायी अतिथिर्भण्यते, तस्य संविभा० संविभागकरणं पुरः पश्चात्कम्मदिदोषरहितपिण्डप्रदानलक्षणमतिथिसंविभागः 'श्रद्धासत्कारक्रमसहितः' श्रद्धा भक्तिबहुमानरूपः सत्कारः - पादममार्जनासनपादवन्दनादिकः क्रमः - यद्यत्र प्रथमं ओदनादि दीयते 'तत्सहितः तद्युक्तइति गाथार्थ: " पइदिणं भत्तपाणेणं ओसहेण तद्देवय । अणुग्गहेह मे भयवं !, सावओ उ निमंत ॥ १ ॥ गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं । वंदिय सयं च वियरइ अहवा अण्णं दबावेइ ||२|| ठियओ चिट्ठए ताव, जाव सवं पर्याच्छियं । पुणोऽवि वंदणं काउं, भुंजई उ सयं गिही ॥ ३ ॥ एन्तस्सणुगच्छणथा ठियस्स तह पज्जुवासणा भणिया । गच्छन्तावयणं, एसो मुस्सूसणाविणओ ॥ ४ ॥ " भेदद्वारमाह असणं पाणं तह वत्थपत्त भेसज्जसेज्जसंधारे । अतिहीण संविभागे भेया अह एवमाईया ॥ १२१ ॥ अशनं मोदकादि पानं- द्राक्षाक्षीरपानावश्रावणादि वस्त्रं - कर्पासादि संबंधि पात्रं - अलाब्वादि, भेषजं - त्रिकटुकादि, शय्यावसतिः संस्तारकः-कंबल्यादिलक्षणः अतिथीनां संविभागे, -तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥ सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरतः सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥ २ ॥ संयमगुणयुक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पंचेन्द्रियविरतेभ्यः पंचसु समितिषु समितेभ्यः || ३ || समतृणमणिमुक्तेभ्यो यद् दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद् दानं भवति धर्म्माय ॥ ४ ॥ उक्तं च- "विधिविशेषात् द्रव्यविशेषात् दातृविशेषात् पात्रविशेषाच्च फलविशेषः " इतरथा दंसणनाणचरितं तव विणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीऍ पूयए तं तहा T For Private & Personal Use Only www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy