SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रक० वृत्त ॥ २९ ॥ Jain Education दिना प्रकारेण 'सर्वसुखानां' स्वर्गापवर्गादिलक्षणानामाभागी जायत इति गाथासंक्षेपार्थः ।। भावार्थः कथानकगम्यस्तच्चेदम्— यथैकस्मिन् गच्छे (एकः) क्षपकः क्षुल्लकसहायः पारण कदिने भिक्षाचर्यायां प्रविष्टः तेन च कथंचित् मंडू किकैका पादेनाक्रान्ता मृता च ततः क्षुल्लकेनोक्तम्- क्षपक ! त्वया मण्डूकिका प्राणेभ्यश्याविता, क्षपकेन पूर्वमारिता दर्शिता, ततो विकाले आवश्यकवेलायां पुनरपि क्षुलकेनोक्तं-क्षपक ! मण्ड्रकिका नालोचिता, ततः क्रुद्धः साधूनां मध्ये अहं उद्धंसितः, उपवेशनपीढं गृहीत्वा क्षुल्लकस्योपरि चलितोः, बाधितो अंतराले स्तम्भे, पतितो मृतश्थ, ज्योतिष्केषूत्पन्नः, तस्माच्च्युतः पंचानां तापसशतानामधिपतिस्तापसकुलपतेर्भार्यायास्तापस्या उदरे समुत्पन्नो, वृद्धिं गतस्तापसकुमारः संजातोऽतीव चण्डः, कौशिक इति नाम सञ्जातं स चातीव वनडे मूर्च्छितः, न तेषां तापसानां फलादि ग्रहीतुं ददाति, ततस्ते न्यवनं गताः, इतवादूर सभी श्वेतम्ब्यां नगर्यो राजकुमारदारकाण्ड कौशिकतापसकुमारस्याटव्यां गतस्थाने भङ्क्त्वा वनखण्डे बीजपूरादि फलानि गृह्णति, ततो गोपालदारकैर्गत्वा कथितं, सच कुठारहस्तः तेषामुपरि क्रोधाध्यातः, ततस्ते प्रपलायिताः, प्रधावितः, तापसकुमारोऽप्यतिवेगेन प्रस्खलितः पतितः, कुठारको मस्तके संखाणिकायामागतो, विदारितमस्तको मृतः, ततथ दृष्टिविषसर्व उत्पन्नो, द्वादश योजनानि दृष्टयवलोकितं भस्मसात् करोति, तापसाच केचन दग्धा अन्ये नष्टाः, वनखण्डमूर्च्छया वनभ्रान्त्या त्रिसन्ध्यं यत् किमपि चटककपोतादि पश्यति तत् सबै दहति, पुनरपि विले प्रविश्य तिष्ठति, कालेन गच्छता छत्रस्थकालेन भगवान् वर्द्धमानस्वाम्यागत्य तस्य मण्डपिकाया अदूरसमीपे कायोत्सर्गेण स्थितः, ततश्च गन्धेन निर्गतो, दृष्ट्वा च क्रुद्धेा मदीयमण्ड पिकापर्णवर्ती निर्भयस्तिष्ठति, सूर्यमवलोक्य भट्टारकं मलोकितवान् यावद दृष्टिः शीतलीभूता, ततो दंद्राभिर्भक्षयित्वा दूरे स्थितः, मा ममोपरि पतिष्यति यावत् पश्यति रुधिरं गोक्षीरसदृशं, For Private & Personal Use Only दिक् परिमाणम् ॥ २९ ॥ w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy