SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | कोणिकः, हुर्वाक्यालंकारे, निधनं नरा गच्छन्ति, निधनं मरणं, 'नराः' पुरुषाः ‘गच्छन्ति' व्रजन्तीति गाथार्थः ॥ व्यासार्थ वाह चम्पायों नगयों श्रोणकराज्ञः पुत्रः कोणिकाभिधानः, तेन चाष्टादश राज्ञः चेटकराजबलेन सहितान् पराजित्य हस्त्यादिवलं प्रभूतं संपिंडित, कालादयश्च दश श्रेणिकपुत्रास्तेषामपि सम्बन्धि वलं तेन गृहीतं, ततो भगवत्समीपमागत्य पृष्टवान् ,चक्रवत्तिनोऽनिविण्णकामभोगाः क गच्छन्ति ?, भगवानाह-सप्तमनरकपृथिव्यां, अ क यास्यामि ?, भगवतोक्तं-पष्ठपृथिव्याम् , अशोकचन्द्रः प्राह-किमहं चक्रवर्ती न भवामि ?, भगवतोक्तं-रत्नानि न सन्ति, ततः कृत्रिमानि रत्नानि कृत्वा मंडलं साधयितुमारब्धः, ततो वैताढयादारतः खण्डत्रयमाज्ञापितं, तिमिस्रगुहायां प्राप्तः, किरिमालकं गुहापालकमाज्ञापितवान् यथा तिमिस्रगुहामुद्घाटय, किरिमालकन्यन्तरदेवेनोक्तं, यथा अतीता द्वादशापि चक्रवतिनः, तेनोक्तम्-अहं त्रयोदशमः चक्रवर्ती, देवेनोक्तं-गच्छ स्वस्थानं, मा विनाशभाग भव, पुनरपि कोणिकेनोक्तमवश्यंतया च, भूयोभूयः प्रतिपिद्धोऽपि न मुचत्याग्रह, उता तिमिस्रगुहापालकेन कपोलपदेशे पहतः पंचत्वं गतः, षष्ठपृथिव्यां तमःप्रभावामुत्पन्नो, यतोऽकृतदिपरिमाणानामेते दोषाः तस्मादिकपरिमाणं विधेयमिति ॥ गुणद्वारमाहजह चंडकोसिओ खलु निरुद्धदिट्ठीमणोवई काउं । तह अण्णोवि सउण्णो सव्वसुहाणं इहाभागो ॥६॥ 'यथा' येन प्रकारेण चण्डकौशिकः सर्पः खलु-वाक्यालङ्कारे 'निरुद्धदृष्टि' निवारितदहनात्मकदृष्टिप्रसरमनोवाकायः मुखभाग संवृत्तः, तथा अन्योऽपि श्रावकः सुपुण्यः कृतदिपरिमाणः सांवत्सरिकचातुर्मासिकादिकालावधिना द्विविधत्रिविधा For Private Personel Use Only M mwww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy