SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रक० वृत्ती. ॥ २८ ॥ Jain Education समस्तप्रतिबन्धान् देहआहारवस्त्रपात्रादिषु दूरोज्झित (दूरपरित्यक्त), ममत्वान् - ममीकाराभावात् एवंभूतान् साधून 'भावयेत्' चितयेत् एतद्बहुमानं कुर्यादिति द्विपयर्थः । उक्तं पञ्चममनुव्रतं तदभिधानात् समाप्तानि पंचाणुव्रतानि । गुणत्रतानि त्रीणि नवभेदान्युच्यन्ते तत्र दिग्वते प्रथमद्वारमाह गोलक अप्पा अनिवारिओ वह कुछ इव जा दिसासु विरई गुणव्वयं तमिह नायव्वं ॥ ६६ ॥ 'तायोगोलककल्प आत्मा' अग्नितप्लोपिंडरूपः आला - जीवः सर्वत्र जीवदहनालकलात्, 'अनिवारितः' अकृतदिपरिमाणो ' व ' जिघांसनं करोति, अनिहते, 'अनिवृत्तिरेव त्तिरिति वचनात् उच" तो बंच्छतो कुज्जा सावज्जजोगविनिवित्ति । अह विसवऽनिवित्तीए सुभभावा दढयरं स भवे ।। १ ।। " इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्यापरिज्ञया षट्स्वपि दिक्षु ' विरतिः' निवृत्तिः 'गुणवतं' दिग्वतं दिपरिमाणलक्षणं तदिह प्रस्तावे ज्ञातव्यं स्वरूपेणेति गाथार्थः ॥ यथा जायत इति तृतीयं द्वारमाह परिमियरवेत्ताउ बहिं जीवाणं अभयदाणबुडाए । दिसिवयगहणपरिणाम उप्पजह तिहसडस्स ॥ ६७ ॥ परिमितक्षेत्राद्वहिः- कृतपरिमाणात् क्षेत्राद् बहिः जीवानामभवदानबुद्धयैव तत्र क्षेत्र जीवास्तेषामभयप्रदानं दत्तं भवति, दिग्रहणपरिणाम उत्पयते 'तीव्रश्रद्धस्य' उत्कटमधानभावस्येति गाथार्थः ॥ दोषद्वारमाहदिपरिणामं न कुणति कहवि मोहेण मोहिया पाया । तिमिसगुहाए जह कोणिओ हु निणं नरा जति ॥ ६८ ॥ दिक्षु परिमाणं कथमपि - कृच्छ्रेण न कुर्वन्ति मोहेन मोहिता - महामोहभूढाः 'पापा:' गुरुकर्माणः तिमिस्रगुहायां यथा For Private & Personal Use Only अणुव्रतेषु परिग्रह परि माणं दिक् परिमाणं च ॥ २८ ॥ www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy