SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ SECRETARY-RRORE करोत्यतिक्रम, तत्र क्षेत्रवास्तुसंयोजना वृत्तिमित्यपगमेन एकक्षेत्रैकवास्तुकरणमतिक्रममालया मुसक्ताया (स गुरुत्य) वा अनेन 5 प्रकारेणातिचारो भवतीति, एवं शेषातिचारोऽपि, तथा हिरण्यसुवगधारन्यस्तै प्रदानं कालावधो यावत् पूर्यतेऽनेनाप्यति चारः, धनधान्ययोः बन्धनं करोति, कथं ? कस्यचिदनधान्ये निवारण करोत्यात्मग्रहणाथै कालमवधार्य, यावत् द्विपदचतुष्प| दयोः कालभावमध्ये दासिघोटिकागोल्यादेः पुत्रोत्पत्यादिनिमित्तं पण्डादिनक्षेपः, कुष्य-भोजनचरूकादि विक्रयकाले भावतः ग्रहणं करोति, तद्रव्यं कस्यचित् प्रयच्छति कालावधेरुपरि मया ग्राह्याणि, एवमनेन प्रकारेणात्र अतिरिक्तं गृह्णतः समूकस्यातिचारो भवतीति गाथार्थः॥ भङ्गद्वारमाहजइ जाणतो गिण्हइ अहियं धनाई तो भवे भंगो । अइसंकिलिद्वचित्तल्ल तस्स परिणामविरहाओ ॥६४॥ यदि परिग्रहातिरिक्तं 'जानन् ' बुद्धचनानोतिलोभाद 'डाति खोकरोत्यधिक तातिचारनिरपेक्षो धान्यादि ततो भवेद् भङ्गः सर्वाभावरूपः 'अतिसंक्लिष्टचित्तस्य अतिद्रिाध्यवसायस्थ, तस्य परिणामाभावात् इति गाथार्थः॥ भावनाद्वारमाह चत्तकलत्तपुत्तसुहिसयणसंबंधमित्तबग्गया, खेत्तसुवण्णधणधग्णविवजियसयलसंगया। देहाहारवत्थपत्ताइसु दुरुज्झियममत्तया, चिन्ततु सुविहिया तं सावथ ! मोक्खपहम्मि पत्तथा ।। ६५ ॥ हे श्रावक ! 'चिन्तय' परिभावय 'सुविहितान्' शोभनयतीगिति, किंभूतान् ? मोक्षपथप्राप्तान , प्रापस्थीत वा परम31 पद, पुनरपि किंभूतान् ? मुहत्त्यक्तकलत्रपुत्रस्वजनसंवन्धिमित्रवर्गान् क्षेत्रमावर्गद्रव्यधनधान्यविजितसकलसंगान-परित्यक्त । Jain Education a l For Private Personel Use Only Jaw.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy