SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अणुव्रतेषु परिग्रह परिमाणम् श्रीनवपदा श्रावकस्य लोहमूल्येन प्रयच्छंति, न गृहोताः सुवर्णमिति ज्ञात्वा, नास्माकं प्रयोजनमेतैः, ततो नन्दस्य समपिताः, तेन च सुवप्रकवृत्ता मियान जानताऽपि लोहमूल्येन गृहीताः,दिने २ समानयनीयाः, अ मूल्यं दास्यामि, ततश्च कालेन गच्छता कस्यचित् स्वज | नस्य गृहे भोजनार्थ बलात्कारेण नीतस्तेन च गच्छता पुत्रस्य आदेशो दत्तो, न च सद्भावकथनं कृतं, यथा सुवर्णमयाः कुशा ॥२७॥ गृहीतव्या, ते च आगताः, न चाधिक मूल्यं प्रयच्छति, ततोऽन्यस्य हट्टे अन्यस्य वीथ्यां नीताः, न कश्चिन्नंदमूल्येन गृह्णाति, ततस्तैः निविणः खाकृत्य भूमौ पातिताः, कोट्टमपगते, सुवर्णमयाः संजाताः, दण्डपाशिकेन दृष्ट्वा कुशा गृहीताः कर्मकराणां पाश्र्वाद् , राजकुलं प्राप्य वृत्तान्तमापृच्छय तडागसंवन्धिनं जिनदासश्राव फस्य सपिता इत्यादि, ततश्चौरनिग्रहः तेषां, लोभनन्दस्तु तस्माद् भोजनाद् शीघ्रमागतः, कुशग्रहणं न कृतं पुत्रेणेति पादभङ्गः कृतः, राजपुरुषाः समागताः, कृकाटिकायां गृहीत्वा राजकुलं नीतः, गृहसर्वस्वं प्रगृह्य चौरनिग्रहः कृतः, जिनदासस्तु निलेम इतिकृत्वा प्रजितः, एवमायने के गुणाः कृतपरिग्रहपरिमाणानामिति ॥ साम्पतं यतनाद्वारमाहसंभरइ वारवार मोकलतरयं च गेहइस्सामि । एयं वयं पुणो चिय मणेण न य चिंतए एवं ॥ १२ ॥ संस्मरति व्रतं वारंवारं-पुनः पुनः आगामिनि काले चतुर्मासादो मुकलता ग्रहीष्यामि, नेतन् मनसापि चिंतयेत्-प्रभूततरमेतत् परिग्रहवतं लास्यामीति न विचिन्तयेदिति गाथार्थः ॥ अधुना अतिचारद्वार सप्तममाहखिताइहिरण्णाईधणाइदुपयाइकुप्पमाण कमे । जोयणपयाणवंधणकारणभावेहि नो कुणइ ॥ ६३ ॥ क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमाने परिग्रहमाने क्रमः-अतिक्रम; कथं? यथासङ्ख्येन योजनप्रदानबन्धनकारणभावन For Private & Personal Use Only ॥२७॥ Jain Education ww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy