SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education %% % %% t भगवता चोक्तम्-उपशम भो ! चण्डकौशिक !, ततश्चिन्तयत ईहादिकं कुर्वेतो जातिस्मरणमुत्पन्नं, क्षपककृतादिकं प्रकटीभूतं, भगवत्समीपेऽनशनं गृहीत्वा मुखं विले प्रक्षिप्य कषायज कृला असा स्थितः, कनकवलमागेऽपि भगवन्तं दृष्ट्वा पुनरपि पूर्वस्थित्या गमनागमनादिसमन्वितः संजातो, लोकाच तं सर्प पाषाणादिभिरातुं प्रवृताः, पश्चात् उपशान्तं ज्ञात्वा दुग्धदधिघृतादिभिर्महिमालयाः कर्तु कीटिकाभिर्भक्षयितुमारब्धोऽर्द्धमासेन मृतः सहस्रारे देवत्वेनोत्पन्न इति ॥ यतनाद्वारमाहफलसंपतीवि धुवं (वा) जीवाणं तह य (वि)जत्थ उबचाओ। पंचिदियमाईणं तत्थ न गच्छति ते कहवि ॥७०॥ फलसम्प्राप्तिरपि 'धुवा' निश्चिता जोवानां तथापि यत्रोपयातः प्रभूतानां पञ्चेन्द्रियादीनां - पंचेन्द्रियादिजीवानां यत्रोपपीडा परिमितक्षेत्राभ्यन्तरेऽपि तत्र ते न गच्छेति कथमपि यथा मण्डकि का कोटिकायाकुलेषु मार्गेषु तत्र गमनं न कुर्वन्तोति गाथार्थः॥ अतिचारद्वारमाह as अहे य तिरियं अक्कमो तह य खित्तत्रुड़ी य । सइअंतर एत्थं वजिज्ञा पंच अइयारे ॥ ७१ ॥ ऊर्ध्वति व्यतिक्रमस्तथा च क्षेत्रवित्यन्नमत्र वनयेत् एतानप्यतिचारान्, तत्रोर्ध्वदि परिमाणातिक्रमः माणादिपर्वतेषु यद् गृहीतं तस्मादुपरि वृक्षादौ मर्कटकादि बखादि गृहीत्वा गतस्तदानयने अतिचारः, तथा अधः पादों पतितं किंचिदुत्तारयतोऽतिचारः, तिहि परिमित क्षेत्रादहिः गवादिगतमानवतोऽविचारः, क्षेत्रवृद्धिस्तु पूर्वस्थादिशो योजनान्यपरस्यां दिशि कार्योत्पत्तौ प्रक्षिपतः शति हत्वादविचारः स्मृतानं नाम स्मृते भ्रंशः, किमया गृहीतं कथा वा मर्यादया ? इति न स्मरतीत्यविचारः, स्मृतिमूलत्वानियमानुष्ठानस्य सत्र तेष्वयमतिचारः ॥ साम्प्रतं भंगद्वारमाह For Private & Personal Use Only w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy