________________
दिक परि
श्रीनवपद् प्रक०वृत्ता
माणं भोगोपभोग परिमाणं च
॥३०॥
विहं तिविहेण गुणवयं तु चित्तूण पेसए अण्णं । तल्लाभं वा गिण्हइ तस्स धुवं होइ इह भंगो॥ ७२ ॥
'द्विविधं त्रिविधेन' योजनविंशतेः परतः स्वयं न गच्छामि नान्यं प्रेषयामि मनसा वाचा कायेन इति दिपरिमाणं कृत्वा ततो-न्य प्रेषयति प्रयोजनोत्पत्ती, दिगवतातिक्रमे यस्तल्लाभस्त वा गृह्णात्याकुहिकया-जानतस्तस्य 'ध्रवं' निश्चयं भवतीह-व्रते भंगः सर्वव्रताभाव इति गाथार्थः ॥ भावनाद्वारमाहइरियासमियाए परिन्भमंति भूमंडलं निरारंभा । सबजगज्जीवहिया ते धण्णा साहुणो निचं । ७३॥
ईर्यासमित्या समिताः परि-समन्ताद 'भ्रमन्ति' स्थानान्तरं संक्रामति 'भूमंडलं' पृथ्वीतलं 'निरारंभा' आरंभविवर्जिताः 'सर्वजगजीवहिताः' सर्व जगति ये जीवास्तेषां हिता ये साधवस्ते 'धन्याः पुण्यभाजः नित्यं ' सदेति | गाथार्थः । उक्तं प्रथमं गुणव्रत, साम्पतं द्वितीयगुणवतं नवभेदमाह, तत्रापि प्रथमद्वारमाहउपभोगपरीभोगे विणियत्ती तं गुणवयं बीयं । आहाराई विलयाइयाइ चित्तं जओ भणियं ॥ ७४ ॥
सकृद् भुज्यत इति उपभोगः, पुनः पुनः [परिभुज्यत इति परिभोगः, अन्तर्वहि गौ वा उपभोगपरिभोगौ तयोः परिमागकरणेन विनिवृत्तिस्तद्गणव्रतं द्वितीयं भवतीति सम्बन्धः, 'आहाराइ विलयाइयाइ' तत्राहारश्चतुविधः विलया-खी तदादि "चित्रम्' | अनेकमकारं 'यत्र' यस्माद् 'भणितम्' उक्तमिति गाथार्थः, उक्तं च-" उवभोगो विगईओ तंबोलाहारपुष्कफलमाई । परिभोगो वत्थसुवण्णाइयं इत्थिहत्थाई ॥१॥"॥ भेदद्वारमाहमहमजमंसपचुंबराइ विरई करेज बिइयंमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥ ७५ ॥
॥३०॥
Jain Education
For Private & Personel Use Only
(
www.jainelibrary.org