________________
कर्मक्षयोपशमसमुत्थया, आधास्त्रयो नयास्त्रिपकारमपि सम्यग्दर्शनमिच्छन्ति, ऋजुमूत्रनयस्तु समुत्थानं व्यभिचारित्वान्नेच्छति, शब्दादयस्तु लब्धिमेवेच्छंति, उक्त सम्पत नवभेद , एतच गतीपूरकदृढत्वसदृशं, भित्ति शुद्धौ चितशुद्धिवदा, तच शस्योद्धारे सति भवति, शस्योद्धारश्च समतातिचारस्मरण सद्गुरुकथित पायश्चितबहनादिना-"पायच्छि तस्स गुगा विराहणादोसवज्जगं पढौ । अणवत्थादोसनिवारणं च बीओ गुणो होइ ॥१॥ पढमा (ए) चरमाइं दिछता हुँति वयसमारुहणे । जह मलणाइसु दोसा सुद्धाइसु नेवमिहइंपि ॥ १२ ॥” इत्यादि, तानि च ब्रतानि प्राणातिपातविरमणादीन्यतः प्रथम प्राणातिपातविरतिव्रतं नवभेदं, तत्रापि प्रथमद्वारमाहदोनि सया तेयाला पाणइवाए पमाओ अविहो । पाणा चउराईया परिणामेऽहुत्तरसवं च ॥२१॥
द्वे शते त्रिचत्वारिंशदधिके प्रागातिपाते भेदानां, कसं?-पृथियादयो नव भेदा मनःप्रभृतिभिर्गुणिताः सप्तविंशतिः, ते च करणत्रयेण गुणिता एकाशीतिः, कालत्रयेग गुणिता त्रिचवारिंशे द्वे शते २४३ भेदानां, प्रमादस्त्वष्टविधः, उक्तं च"अज्ञान संशयश्चैव, मियाज्ञानं तथैव च । रागद्वेषावनास्थानास्मृतिमष्वनादरः ॥ १॥ योगाः दुष्पणिधानं च, प्रमादोऽष्टविधः स्मृतः" । तेन योगात् प्रमत्तः स्यात् 'प्रमत्तयोगात् प्राणज्यपरोपगं हिंसे' ति, (त. ७-८) प्राणा इन्द्रियादयःइंदियबलऊसासाऽऽउ पाण चउ छच्च सत्त अहेव । इगविगलऽसन्निसनी नव दस पाणा य बोद्धवा ॥१॥
परिणामानामष्टोत्तरशतं १०८, कथ?, (आय) 'संरम्भसमारम्भारम्भ३योगत्रयकृतकारितानुमति३कयायविशेषैखित्रित्रिचतुभिश्चैकश' इति (त०६-९) वचनात् , तत्र संभादयो योगत्रयेण गुणिता नव ३ पुनः करणादिभिगुणिताः ३ सप्तविंशतिः,
Jain Education in
For Private & Personel Use Only
jainelibrary.org