SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद प्रकरणे. 118 11 Jain Education ly यदेवया च ॥ १ ॥ धम्मरिगडिगवव्हिंग अणाहसालातडागपवबंधो। पिप्पल असंजयागं पावारहला दिगोदाणं ॥ २ ॥ " इत्यादि, सर्वत्र गुरुलाघवालोचनेन यथाऽन्येषां स्थिरीकरणमवृत्त्यादि मिथ्यात्वादिविषयं न भवति तथा पर्यालोच्य विधेयमिति ॥ अधुना अतिचारद्वारं सप्तममाह एत्थ य संका कैखा वितिगिच्छा अन्नतित्थियपसंसा । परतित्थिओवसेवा य पंच दूसंति सम्मत्तं ॥ १८ ॥ संशयकरणं शङ्का जीवादिपदार्थविषया, मतिदौर्बल्यादतिगहनेषु धर्मास्तिकायादिष्वबुध्यमानः शंकां करोति, राजपुत्रगृहीतमयूरांड एकस्य शंकावत्, कथानकं ज्ञाताधर्मकथासु, आकांक्षा-अन्यान्यदर्शनल वदर्शनादेकन यमत भावित्वादनभिनिवेशाच्चाकांक्षा, सुगतादिदर्शन विषया, राजामात्याश्वापहतानीतराज्ञोऽतोवाहाराकांक्षावत् । विचिकित्सा फलं प्रत्यविश्वासः, किमस्य तपःक्लेशायासस्यावत्यां मम फलसंम्पद् भविष्यति उत नेति सन्देहलगा, जिनदत्तश्राव कदत्त विद्यासाधकविद्याविचिकित्सावत् । विद्वज्जुगुप्सा वा गंधिकश्रावकत्रदिति, अन्यतोथिकमशंसा न कार्याऽतिचार हेतुत्वात् शकडालवत् । परतीर्थिकोप सेवायामतिचरति सम्यग्दर्शनं, भिक्षुमिलितसौराष्ट्र श्रावकवत् || अनुपबृंहणादिभिरप्यतिचरति च इति उक्तं च "नो खलु अपरिवडिए निच्छअओ मइलिए व समत्ते । होइ तओ परिणामो जत्तो अनुब्रूहणाइया ॥ १ ॥ " इत्यादि, उपबृंहणायां श्रेणिकराजा, स्थिरीकरणे आषाढाचार्यः, वात्सल्यै वज्रस्वामी, दर्शनप्रभावनायां विष्णुकुमारादयो दृष्टान्ताः अभ्यु वाच्याः साधर्म्यवैधर्म्याभ्यां यथायोगं, अत्र विस्तरभयान्न लिखिता इति, नात्र दोषो वाच्यः, यतो दिग्दर्शनमात्रमेतत् । " जह खीरमिस्समुदयं हंसो मोत्तूण खीरमाइया । तह उज्झिऊण अगुणे गुणा गुणवया गहेयव्वा (वेज्झा ) ॥१॥” सुजनस्यैतच कथ्यते, For Private & Personal Use Only यतना अ तिचारः ॥९॥ w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy