SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ BOSHSHSHSHSHS040546* "सद्देसे विनाणं, पुवकईणं च जं कयं कव्वं । नियमहिलाण य एवं तित्रिवि लोए न अग्छति ॥१॥ अष्टम द्वार भङ्गरूपमाहसम्मत्तं पत्तंपिह रोरेण निहाणगं व अइदुलह । पावेहिं अंतरिजइ पढमकसाएहिं जीवस्स ॥ १९ ॥ सम्यक्त्वं-हेतुस्वरूपभावनात्मकं सूक्ष्माववाधरूपं प्राप्तमपि-अवाप्तमपि अतिदुर्लभम्-अनादौ संसारे परिभ्रमताऽतीव दृष्पापमपि रोरेण-रकेण निधानकमिव-रत्नादिभृतभाजनमिव पापैः प्रथमकषायैः-अनन्तानुवंधिभिः 'अंतरिजइ'त्ति अपनीयतेऽभावरूपतामापाद्यते, शुद्धजीवस्य सम्यक्त्वोपगमनेन निर्मलस्यापि, अभ्रकादिभिः भास्करज्योत्स्नेवेति । नतु सम्य| दृष्टित्वमपनीयते सम्बन्धम् , अपायसद्दव्यापगमेन तस्य सद्भावात् , उक्तंच-" आभिणियोहिमवायं वयंति तप्पच्चयाओ सम्मत्तं । जा मणपजवनाणं सम्मदिट्ठीओ केवलिणो ॥१॥ आभिणियोहियभेओ तइय अवाउ दसणं च तप्पभवं । सो पुण खओवसमिए ते भावा नत्थि केवलिणो ॥ २॥" एवं च सम्मत्तमिति औपशमिकं सम्यग्दर्शनमेव सम्भाव्यते 'मोहस्सेव उवसमो' इति वचनात , सत्यमेतत् , न स्वावरणापेक्षया औपशमिकं सम्यग्दर्शनमित्यत्र बहु वक्तव्यं यथा गन्धहस्तिनि इति ॥ साम्मतं नवमभेदं भावनारूपमाहमिच्छत्तकारणाई करेंति नो कारणेऽवि ते धन्ना । इय चिंतेजा मइमं कत्तियसेट्ठी उदाहरणं ॥२०॥ मिथ्यात्वकारणानि-अन्यतीथिकतद्देवप्रणामपूजादानादीनि कुर्वन्ति न कारणेऽप्युत्पन्ने राजादिजनिते धन्यास्तेमतिमन्तः-पुण्यभान इति चिंतयेद्-एतद्भावयेत् , मतिमान्-बुद्धिमान् कार्तिकश्रेष्ठी उदाहरणं-कातिकवणिग् दृष्टान्त इति गाथासमासार्थः ॥ व्यासार्थः कथानकगम्यः, तच्चेदम् COMCALCORRECRUCRECORRCOMGADGAOGROGRUCk Jain Education For Private Personal use only Jaw.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy