SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ऊर्ध्वस्थानस्थः, जालमुत्सारित, सव साधुरुदते मू पारितवान् कायोत्सग, साधुना च देशना कृता, स च पाणवधनिवृत्ति गृह्णन् साधुनोक्तः-सौम्य ! सुपर्यालोचितं कृत्वा प्रगृह्यता, तेन च निर्वन्धः कृतः, ततो दत्तं व्रत, जालं छित्त्वा गृहं गतः, पल्या भेर्यमाणः पुनः २ उक्तवान्-न मया मत्स्यग्रहणं कर्तव्य पाणैर्गच्छद्भिरिति, ततः कलकलाकर्णनात् मत्स्यपाटकस्य लोकः सर्वोऽपि मिलितः, तेन च बलात्कारेण कृमाटिकायां गृहीत्वा नीतो नदीतटे, जालं दौकित, प्रक्षितं जालं मध्ये, मत्स्थानां भृतं दृष्ट्वा ततः सशूकः संहतो, मुक्ताः सर्वेऽपि, एकस्य पक्षो भग्नः, ततो द्वितीयवारायां पुनरपि प्रेमाणेन प्रक्षितं, तृतीयवारायां च, ततस्तेनोक्तंमयैतत् कर्म निगं प्राणात्ययेऽपि न कतव्य, ततो ज्ञात्वातिनि प्राणातिपातनिहत्तिरूपे निवृत्तास्ते, तद् व्रतं परिपालितं, तेन चानुकंपागुणेन मानुषजन्म लब्ध, राजगृहनगरे श्रेष्ठिसुतः समुत्पन्नः, तस्मिंश्च कुले मारिरुत्पन्ना, तत् कुलं च नगराद बहिः स्थितमेकस्मिन् पाटके, मृतं च, सच व्रतनिश्चयान मृतः, श्वानच्छिद्रेण च नित्य तस्मिन् पत्तने विचचार, भिक्षां बलिं कुर्वन् | वृद्धिं गतो, धनी श्रेष्ठी हट्टादुत्थितः, स्व सावरणे अनुकंपा जाता, स्वकोयगृहे नीतः, कर्म क पारब्धः, अन्यदा साधुसंघाटकस्तदगृह भिक्षार्थमागतः, तत्र चेकेन साधुना द्वितीयसंघाटकस्य कथितं-यथा अयं द्रमकः अस्य गृहस्य भोक्ता भावी, तद्वचः समुद्रदत्तश्रेष्ठिना कटकांतरेणाकर्णिां,चिंतितं तेन-किं मम गृहस्यायं स्वामी भविष्यति ?, ततो मारणोपायं चिंतितवान् , यावदेकः डुंबः सन्मानादिना गृहीतः, तेन च तद्व्यापादनमभ्युपगतम् , अन्यदा हट्टमार्गे मार्गितो द्रम्मं कृतकेन, तेन चोक्तं-समागच्छतु कश्चियेन प्रयच्छामि, तेन च दामनकः प्रेषितस्तेन च चंडालपाटकात् दूरं नीखा भीषयित्वा अंगुलिच्छेदं कृत्वा नाशितः, तेन च साभिज्ञानं सा दर्शिता समुद्रदत्तस्य, निराकुलः संवृत्तः, स च मरणभयभोतो नश्यंस्तस्यैव गोकुले स्थितो वत्सपालकः संजातः Jain Education Inter For Private Personel Use Only R ainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy