SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रकरणे. ॥ १४ ॥ Jain Education In अन्मदा श्रेष्ठी गोकुळे antsकालवेलायामश्वादिकान् पश्यन् यावत् वत्सरूपैः सहागच्छन् दामनको दृष्टः, चिन्तितमनेन कथमेष दामनकः ? कथितः सर्वेऽपि वृतान्तः, ततः समुद्रदत्तचिन्तयामास किं मम गृहस्वामी एष भविष्यति ?, पुनरपि मारणापा रजन्यां चिंतितवान्, यावत् पुनरस्य सागरदरां प्रेषयामि लेखं दत्त्वा, लिखितश्च लेख:- तदर्थश्वायम् - अधौतपादस्यास्य विषं दातव्यं, प्रभाते लेखं गृहीत्वा स प्रस्थितः पत्तन, निकटवर्त्तिन्युधाने गखा प्रसुप्तः, तद्दृहिता तस्मिन्नुद्याने देवपूजार्थं आगता, तनलके लेखं पश्यति सागरदत्तनाम्ना, अतिचपलतया वाचयित्वा विषा दातव्या अक्षिकज्जलेन कृत्वा संवर्त्तितो लेखः, तस्यास्तदेव नाम, उत्थाय गतो, लेखं ढौकितवान्, यावल्लेखार्थेऽवधारितः, तत उपाध्यायपार्श्व गत्वा निरूपितं लग्नं यावदयार्द्ध शुद्ध वर्ष नचेति, बरमाप्ता च विपाबेटी, ततो गान्धर्वः विवाहः कृतः, श्रेष्ठी प्रभाते आगतः यावत् परिणीतः दामनकेन, जामातृकः संवृत्तः तथापि चित्रशालिकायां गत्वा चिंतितवान-कथमेष मदीयगृहस्वामी भविष्यति ?, तथाप्यस्तु, पुरागतः पुनरपि डावः उपचारेणाभ्युपगनं कारापितो मारणाब, स जामातृको विकालवेलायां प्रेषितः, सागरदत्तेन च तत्पुत्रेण भगिनीपतिः हट्टच्यत्रस्थितेन गच्छन् अकाले दृष्टः, ततस्तं वीथ्यां संस्थाप्यात्मना चण्डिकायाः पूजनार्थं गतः तेन डुम्बेन दुःख व्यवस्थितेन वाणेन विद्धः, आराडाकरणं लोकागमनं च, पारंपर्येण समुद्रदत्तवणिजा श्रुतं चलितो लोकापवादतः यावद्वीच्या विपश्यति, दामनकं कथितं तेन यथा मम बलात्कारेण सागरदत्तो गतः चंडिकापूजनार्थ, एतद्वचः श्रुत्वा हृत्संघटेन मृतः, राज्ञा न पुत्र इति तस्यैव दामन्नकस्य गृहसारं सर्व समर्पितं, पत्न्या त्वनुरक्तया पितुर्लखोदितं विषं दातव्यमित्यादि कथितं, शेषं तेनैवोहितं सर्वमेतत् मद्बधाय श्रेष्ठिना कृतं, अथान्यदा पूर्वप्रेषितानि श्रेष्ठिना बोहित्यान्यागतानि ततो गच्छतोऽर्द्धपथेन For Private & Personal Use Only | गुणरूपे ब णिक श्रावक सुताद्युदाहरणानि ॥ १४ ॥ jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy