________________
Jain Education
| दर्शनमभूत् ततो गीतिकाश्रवणं संजातं, यथा 'अणु पुंखमावहंता वि अनत्था तस्स बहुगुणा । सुहदुक्खकच्छपुडओ जस्स कतो वह पक्वं ॥ १ ॥ ' तत् श्रुत्वा लक्षण द्रव्यप्रसादो, द्वितीयवारायां द्वितीयलक्षं, तृतोयवारायां च लक्षत्रयरूपां दानश्रुत्वा राज्ञा आहूतः पृष्टः किमर्थ लक्षत्रयदानं ?, तेन सविस्तरं आत्मपुण्याधिकत्वमावेदितमेवेति । आदिशब्दोपात्तः क्षेमस्तु पाटलिपुरे जितशत्रोरमात्यः, शत्रुप्रपञ्चेन तत्पुरुषाणामभिमरतायां वध्यतथा निर्देशः, वध्येन वाप्याः पद्माकर्षणमिति नियमात् स पंचपरमेष्ठि जपन् देवसान्निध्येनागतस्य मकरस्य पृष्ठ आरुहचोत्पलानि लात्वाऽऽगतः, तुष्टो राजा वरदानं, निवार्यमाणोऽपि प्रववाज || अधुना यतनालक्षणं षष्ठं द्वारमाह
पाणइवाए जयणा दारुयधन्नाइ उदद्य विसयाओ । तसजीवे रक्खंतो विहिणा गमणाइयं कुज्जा ॥ २६ ॥
'प्राणातिपाते यतना' वधनिवृत्तौ कृतायां सत्यां 'यतना' त्रसरक्षणात्मिका, संसक्तकाष्ठादिफलपत्रोदकादिविषया रंधनपचनगमनादिषु यथाशक्तिरूपा वा, उक्तंच - "जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेत्र । तबुढिकरी जवणा एगंसुहावा जयणा ॥ १ ॥ जयणाए वमाणो जीवो सम्मत्तनाणचरणाणं । सद्धापोहासेवणभावेणाराहगो भणिओ ॥ २ ॥ वित्तो जोगस होइ जयणा उ । रागदोसाणुगओ जो जोगो सो अजवणा उ || ३ || सर्वथा यथा त्रसकायरक्षा भवति तथा निरीक्ष्य गमनादि विधेयम्, एकेन्द्रियविषद्यापि हरितादिसम्बन्धिनी यतना वाच्येति गाथार्थः । अधुनाऽतिचारमाह
वहबंध छविच्छेयं अइ भार निरोह भत्तपाणेसु । पढमवयस्सऽइयारा कोहादीहिं न उकरेजा ॥ २७ ॥
For Private & Personal Use Only
www.jainelibrary.org