________________
Jain Education
अडिता सुद्धोदणं पडिगाहेत्ता तिसत्तखुत्तो दएणं पक्खालित्ता आहारं आहारित्तएत्तिकट्टु, एवं संपेहेइ, एवं संपेहित्ता पभायसमए सव्वं तहेब कारावेइ जाव आहारं आहारेइ, एएणं तवोकम्मेणं सद्धिं वाससहस्साणि जावेइ । तरणं से तामली बालतवस्सी तेणं तवोकम्मेणं सुके निम्मंसे अद्विचम्मावणद्धे किसे धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलिस्स पुणो अणिच्चजागरियं जागरमाणस्स इमे एथारूवे संकप्पे समुप्पज्जित्था - तवोकम्मेणं सुके जाव अद्विचम्मावणद्धे जाए तं जाव अत्थि मे उट्ठाणे कम्मे बले वीरिए पुरिसयारपरकमे ताव मे सेयं कलं पाउप्पभायाए रयणीए तामलित्तीए नयरीए दिट्ठा य आभट्ठा य परिसंधुया पाडत्थाय गित्थाय आपुच्छित्ता य खमावेत्ता य तामलि तीए नवरीए नियत्तणिगमंडलं आलिहित्ता भत्तपाणं पडियाइकिखय पावगमणं पडिवज्जित्तए, जाव सव्वं करेइ । तेणं कालेणं तेणं समएणं बलिचंचारायहाणी अणिंदया होत्था, तए णं ते बलि
चारायहाणिवत्थव्वा बहवे असुरकुमारा देवाय देवीओ य देवाणुप्पियं विभवेमो-अम्हे णं देवाणुप्पिया ! अणिंदा, तं तुम्हे देवाणुपिया ! बलिचंचाए रायहाणीए नियाणं करेह अहं बंधह जेण अम्हाणं सामी भवह जेण अम्हेहिं सद्धिं विलाई भोगभोगाई भुंजेमाणा विहरह, तए णं से तामली वालतवस्सी दोच्चंपि तच्चपि एवं वृत्ते समाणे नो आढाइ नो परिजाणइ, तुसिणीए संचि, एवं ते अगाढाइज्जमाणा जामेव दिसिं पाऊभूषा तामेत्र दिसिं पडिगया, तए णं से तामली बालतवस्सी सहीं वाससहस्साई तवं काऊ स िदिवसाई अणसणाए छेएत्ता ईसाणे कप्पे ईसाणदेविंदत्ताए उववन्ने, अट्ठावीसाए विमाणावाससयसहस्साए असीए सामाणि साहस्सोणं तेत्तीसाए तायत्तीसगाणं चउन्हं लोगपालाणं अहं अगमहिसीणं अन्नेसिं च बहूणं वेमाणिया देवाणं देवीण य सामी उबवन्नो आहारयपज्जत्तीए० । तए णं ते बलिचंचारायहाणिवत्थव्वा देवा तामलिं बालतर्वास्स ई
For Private & Personal Use Only
www.jainelibrary.org