________________
| तद् युक्ता ह्यवधीरणा ॥ ६ ॥ यच्चासमंजसमिह छन्दःसमयार्थतो मयाऽभिहितम् । पुत्रापराधवत्तन्मर्षयितव्यं बुधैः सर्वम् ॥ ७॥ एतट्टीका मोक्ता श्रावकानन्दकारिणी नाम्ना । श्रीदेवगुप्तिमरिभिर्भावयितव्या प्रयत्नेन ॥८॥ साधुप्रयोगाय मया प्रयासः, कृतः स पुण्याय च एप धर्मः। अतोऽत्र मात्सर्यमभिप्रपद्य, मा कोऽपि कार्षीभम पुण्यविनम् ॥९॥ त्रिसप्ततौ सहस्रे, मासे कातिकसंज्ञिते । श्रीपार्श्वनाथचरिते, दुर्गमीये च पत्तने ॥१०॥ श्रावकानन्दटीकेयं, नवपदस्य प्रकीर्तिता । जिनचन्द्रमूरिनाम्ना, गच्छे
ओकेशसंज्ञिते ॥११॥ कदाचार्य शिष्येण कुलचन्द्रसंज्ञितेनैषा मुचिता टीका निर्जरार्थमुभयकर्मणां ॥ शिष्यस्य प्रतिशिष्य स्थ, चोपकाराय जायते । टीकेयं नवपदस्यास्तु, यथार्थेयं भवात्तता ॥ १२ ॥ ग्रन्थाग्रं० २५१६, | शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः। दोषाः प्रयान्तु सततं सर्वत्र सुखीभवतु लोकः ॥१॥
GESBHABHASHASHR
*60 ల వారు తలంటి తి606
इति नवपदसघुवृत्तिः समाता. కుతిం06888888888*
RASHRECIPE
in Educh an in
For Private & Personal Use Only
ainelibrary.org