SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्री नवपद लघु संले खना. ॥ ६१ ॥ Jain Education in होति ॥। १ । सड़ाणं सइ विहवे सध्वसि वत्थमाइ दायव्वं । गुणवंताणं विसेसों तुच्छरस दिसादवेकखाए ॥ २ ॥ ववहार दिसा खलु० निच्छयओ - छउमत्थसमयचज्जा ववहारनयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ जीवो विमुद्धमणो ॥ १ ॥ संहारोव बली जमसुर्द्धपि गहिय सुयविहीए । कोवेइ न सव्वण्णू । ज्ञाननयक्रियानयं ' अपरिच्छियसुयनिहसस्स ' गाहा, 'जहा खरो चंदण भार' गाहा, जइ सपरिणाम ओच्चिय धम्मोऽधम्मोव्व किञ्चगा किं तु । सुहआलंबणपरिणओ. 'परिमाणमु' गाहा 'नाणाही स नाणनओ भणइ कि च किरियाए ? । किरियाए किरियनओ तदुभयगाहो य सम्मत्तं ॥ १ ॥ अपितानर्पितं वस्तुतत्त्व ' मित्यादि, सप्तभंग्यः पर्यालोचनीयाः, स्याच्छन्दोऽनेकान्तयोतकः, एकस्मिन्नपि वस्तुनि घटादिके बहर्यद्रव्यपर्यायनामस्थापनाद्रव्यभावनैगमसंग्रहव्यवहार ऋजुसूत्र शब्दसमभिरूढएवंभूता । पतानर्पितगुणपर्यायविधिप्रतिषेध सकलविकला देश सप्तनवतत्वचाविवक्षितसद्भावाङ्गीकरणं च शब्दार्थः, 'जो सियवायं भासइ पमाणनयपेसलं गुणाहाणं । भावेइ मणेणं तहा सो उ पमाणं सुयधराणं ॥ १ ॥ उस्सग्गसुयं किंची किंची अववायओ भवे सुत्तं । तदुभयमुत्तं किंची. अहवुस्सग्गोसग्गो अवनाओसग्गओ य अत्रवायं । अहवा उस्सगं वा अहवा अववाइयं चैव ॥ १॥ " यद्यपि पूर्वाचार्यैः श्रावकधर्मो ह्यनेकधाऽभिहितः । नवपदभेदैस्तु तथाप्यपूर्वतेत्येव नः प्रयासः ॥ १ ॥ दृष्टान्ताचा पूर्वाः इहयै केषांचिद्रल्पमतीनां तु । तेनैषा टीका पुनः सुखाव- बोधाय भव्यानाम् || २ || यस्मात्तु जडमतीनामुपकारपरविरागयुक्तानाम् । श्रावकधर्म्मपराणामानन्दं कारयत्येषा ||३|| मात्सर्यसंगता ये ज्ञानस्य लवेन गविताः प्रायः । तेषां दोषायैषा गुणमत्सरिणां खलानां च ॥४॥ अतः सद्भिर्गुणदोषज्ञे दोषा उत्सृज्य गुणलवा ग्राह्याः । यस्मान्मतौ विशेषावस्थानं भवति सर्वेषाम् ॥ ५ ॥ स्तुतोऽपि दुर्जनः काव्ये, दोषमेव प्रकाशते । निन्दितस्तु विशेषेण, For Private & Personal Use Only भावनादीति ॥ ६१ ॥ v.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy