SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रकरणे, भेदोत्पत्ति दोषगुणाः ॥८॥ ARCHCRACANCIR-CANA || न्तैदृष्टश्रुतादिमकारैर्वा सम्यग्दर्शनमवाप्यते, श्रेयांसवदिति । चतुर्थद्वारमधुनासम्मत्तपरिन्भट्ठो जीवो दुक्खाण भायण होइ ।नंदमणियारसेट्टी दिटुंतो एत्थ वत्थुम्मि ॥१५॥ सम्यक्त्वात्-अर्हच्छासनश्रद्धानलक्षणात् परिभ्रष्टः-च्युतो जीवः-पाणी 'दुःखानां' शारीरमानसानां 'भाजनम्' आस्पदं भवति' जायते, नन्दमणि पारश्रेष्ठो राजगृहनगरसमुत्थः पूर्वोक्तः दृष्टान्तः, अत्र-वस्तुनि दोषाधिकारे, सम्यक्त्वादि परित्यज्य मिथ्यात्वं गतो वाप्यादि कृखा अतीवमूर्छादिसमन्वितः आत्तध्यानेन मृत्वा सालूरत्वेनोत्पन्नः तिवग्योन्यां गत इति । कथानकं मिथ्यात्वाधिकार प्राक् प्रतिपादितमेव । साम्पतं गुणरूप पंचमं द्वारमाहसम्मत्तस्स गुणोऽयं अचिंतचितामणिस्स ज लहई । सिवसग्गमणुयसुहसंगयाणि धणसत्थवाहो व ॥१६॥ सम्यग्दर्शनगुणोऽयं, किभूतस्य सम्यक्त्वस्य ?-अचिन्त्यचिंतामणिकल्पस्य-अचिन्त्यमोक्षादिफलपापकस्य 'यद यस्मात् लभते-आप्नोति,कियन्तमा(न्तीत्या)ह-'शिवखगमनुजमुखसंगतानि-मोक्षनाकिनरसुखानि, क इव?-धनसार्थवाहवदितिगाथार्थः।। व्यासार्थः कथानकगम्यः, तच्चेद क्षितिपतिष्ठितनगरे धनः सार्थवाहः पतिवसति स्म, स चान्यदार्थार्थी वसंतपुरं प्रति प्रस्थितः पटहकोघोषणापूर्वकं, | तच्चोद्घोषणं श्रुत्वा आचार्येण सार्थवाहसमीपं गीतार्थसाधु घाटकः प्रेषितः सार्थवाहानुज्ञापनार्थ, दृष्टश्च सार्थवाहः, तस्य च | तस्मिन् काले केनचित् फलभृतं भाजनमुपढौकितं, तेन च भद्रकत्वात्तीर्थ फरजीवत्वात् सामाचार्यकुशल वात् साधुसंघाटकस्य दत्तं, तैश्चोक्तं-यथा नास्माकं कल्पते फलानि, निःस्पृहखादिगुणगौरवादतीव भक्तिरुत्पन्ना, तेन (उक्तं ) आचार्यास्तथा प्रोत्साहनीया ॥८॥ Join Education Intel For Private Personal Use Only Collainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy