SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte मिति संक्षेपार्थः ॥ द्वितीयं भेदद्वारमाह वह दुहि तिविहं चउहा पंचविह दसविहं सम्मं । ददाइकारगाइय उवसमभेएहिं वा सम्मं ॥ १३ ॥ जावादिपदा रुचिलक्षण नेकविधं, उतं च त्रिकालविद्भिगिरथैर्जीवादयो येऽभिहिताः पदार्थाः । श्रद्धानमेषां परया विशुद्धवा, तद्दर्शनं सम्यगुदाहरति ॥ १ ॥ त्रैकायं द्रव्यकं नवपदसहितं जीवपद्कायलेश्याः, पंचान्ये चास्तिकाया व्रतसमिति विज्ञानचारित्रभेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तम हैद्विरीशैः, प्रत्येति श्रवाति सृशति श्च मतिमान् यः स वै शुद्धदृष्टिः ॥ १ ॥ अथवा द्रव्यभावसम्यक्त्वं निश्वयव्यवहाररूयं नैसर्गिकाधिगमिकरूपं वा पौद्गलि कं पारिणामिकं वा द्विविधं, अथवा क्षायिक क्षायोपशमिकं वा, कारकं रोचकं दोपकं वा त्रिविधं, क्षायिकादि सास्वादन पक्षेपेण चतुर्विधं वेदकप्रक्षेपेण पंचविधं, नैसर्गिकादि दशविधं वा, उतं च " निसग्गुवएसरुई आणरुई सुतत्रो वरुइमेव । अभिगम वित्थाररुई किरियासंखेवधम्मरुई ॥ १ ॥ " यथा प्रज्ञापनोपांगे, विस्तसर्थः शास्त्रान्तरेभ्योऽवसेयः, इति गायार्थः । तृतीयं द्वारमाहकाण गंठभे सहसंमुइयाए पाणिणो केहें । परवागरणा अन्ने लर्हति सम्मत्तवररयणं ॥ १४ ॥ कृत्वा ग्रन्थिभेदं यथामवृत्तिकरणापूर्व करणानिर्वृत्तिकरण स्थितिघातरसघातगुणश्रेणिगुण संक्रमादिकरणक्रमेण प्रकृतिबंध स्थिति'बन्ध अनुभागन्धपदेश वन्धादिना सप्तानां मूल कृतीनामन्तः कोटाकोटिं कृत्वा स्थितिं विशुद्धलेश्याध्यवसायः साकारोपयोगे वर्त्तमाना वर्धमान शुभ परिणामो ध्रुवकृतीः सप्तचत्वारिशद् भवना योग्या एक विशत्युतरमकृतो वैध्नंच स्वसम्मत्यादिना -जातिस्मरणादिना मुगद्गुरुसन्निधानेन वा लभते प्राप्नोति सम्यक्त्वमेव वररत्वं- मुक्ताफलायपेक्षया प्रधानरत्नं, पल्लकादि । भर्दृष्टा For Private & Personal Use Only jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy