________________
Jain Education In
समणे भगवं महावीरे सिवं सयमेव पव्वावेइ जाव एवं देवाणुपिया ! गंतव्वं एवं चिट्ठियन्त्रं जाव अस्सि च णं अड्डे छणमवि नो पमाएयव्वं खमियवं खमावेयव्वं, तं धम्मियं उवएसं सम्मं संपडिच्छर, बहूई वासाई सामण्णपरियागं पाउणइ, जस्साए कीरए
भावे भावे हायं अदंतधुवणयं केसलोचो कहसेज्जाओ उच्चावया गामकंटया बाबीसं परीसहोवसग्गा अहियासि - जति तम आराहेइ चरिमेहिं ऊसासनीसासेहिं सिद्धे बुद्धे मुते परिनिव्वाए सव्वदुक्खप्पहीणे । सिवकहाणथं संखेवेगं वित्थरेण विवाहपन्नत्तीए एकारसमे सए । मोग्गल कहाण यंपि एयाणुसारेण, नवरं उडूं बंभलोयं कप्पं विभंगनाणेण पास, तेण परं वोच्छिन्ना देवाय देवलोगा य जाव भगवया सव्वःसिद्धदेवपज्जव साणदेवप रिक ड्ढगासु योग संकियस्स कंखियस्स से विभंगनाणे परिवड़िए, इत्यादि पूर्ववत् सर्वम्, विस्तरार्थं भगवत्या अस्यापि कथानकस्य || भंगद्वारमाह
छट्टेणं आयावण विभंगनाणेण जीवजाणणया । ओहो केवलनाणं तो भंगो होइ मिच्छस्स ॥ १० ॥
षष्ठाष्टमादितपसा आतापनां कुर्वतः ऊर्ध्वबाहुभ्यामुपशमादिना गुणेन च विभंगज्ञानस्योत्पत्तिर्भवति, तेन चोप-नेन जीवादीन् पश्यति, ततः सम्यग्भावनाभिः केवलज्ञानं चोत्पन्नं, ततो भङ्गो मिथ्यात्वस्येति गाथार्थः ॥ भावार्थः कथ्यते
afe froर्म्मनामा तीष्ठंषष्ठेन तपश्चर्या, ऊर्ध्वबाहुभ्यां चातापनां करोति, ततस्तस्य प्रकृत्युपशमादिना भद्रकत्वेन च विभङ्गज्ञानमुत्पत्रं, ततो जीवान् जानातीति जोवान् अतिसंक्लिश्यमानान् जानाति विशुध्यमानांश्च जानाति, तेन च सम्पज्ञानेन सम्यक्त्वोत्पत्तिः, समकं मतिश्रुतावधिज्ञानानि, उक्तं च- "विभंगाओ परिणतं सम्मत्तं लहड़ मसुओहीणि । तयभावम्मि |मसुए सुलभं केइ उभयंति ॥ १ ॥ " इत्यादि, ततः केवलज्ञानोत्पत्तिः, अनेन कादाचित्कभूतेन न्यायेन मिध्यात्वस्य भंगोति
For Private & Personal Use Only
POO
w.jainelibrary.org