________________
Jain Education
अधुना यतनाद्वारमाह
hi अहिगिच गिही कामं कम्मं सुभासुभं कुणई । परिहरियत्र्वं पावं निरत्थमियरं च सत्तीए ॥ ८८ ॥
'कार्य' प्रयोजनं 'अधिकृत्य' अङ्गीकृत्य 'गृही' गृहस्थः 'कामम् ' अत्यर्थ 'कर्म्म ' कृषिवाणिज्यादिकं 'शुभाशुभं शुभं - चैत्यभवनादि अशुभं - चंडिकायतनादि अथवा शुभं मुवर्णरत्नकुंकुमादि अशुभं मद्यमधुशस्त्र कुशकुर्वी कंकतकनालिकेरकटाहकादिलक्षणं करोति' विधत्ते, तथापि परिहर्तव्यं पापं - मधुमधुरकादिविक्रयं निरर्थकं सर्वथा, इतरथा सार्थकं ' यथाशक्त्या ' शक्तपनतिक्रमेण, लघुगुरुपर्यालोचनेनेति गाथार्थः ॥ अतिचारद्वारमोह
कंद कुक्कुर मोहरियं तहयचित्त अहिगरणं (संजुवाहिगरणं च ) । उवभोगे अइरेगे पंचइयारे परिहरेजा ८९ दः केलिहासोन्मिश्रको नर्म, कौकुच्चं भाण्डादीनामित्र मुखनयनवचनगवानेकप्रकारा विडम्बना, मौख - मुखरता ध्याष्टर्यादसत्यासम्बद्धासत् मलापिलं, तथा चित्राविकरणं शकट कुठारमुसलधनुः खड्गादीनां संयुक्तानां धरणमेको ह्यविचारः, उपभोगेऽध्यतिरेकः- पुष्पस्नानाङ्गरागताम्बूलादीनामतिरिक्तानां ग्रहणेऽविचारः, अतः पंवाप्यविचारान् परिहरेदिति गाथार्थः ॥
भंगद्वारमाह
कंदप्पा उवेचा कुतो अइकिलिट्ठपरिणामो । पावरसुदएण गिही मंजइ एवं अविष्णाणो ॥ ९० ॥ कन्दर्पापेत्य-आकुट्टकथा कुर्वन् अतिसंक्लिष्टपरिणामः त्रतभङ्गातिचार निरपेक्षः पापस्योत्कटोदयेन 'गृही' गृहस्थः भक्त्यनर्थ इण्डव्रतमेतदविज्ञान:- सज्ज्ञानरहित इति तस्माद व्रतविषये सोपयांगेन भाव्यमिति गाथार्थः ॥
For Private & Personal Use Only
www.jainelibrary.org