________________
श्री नवपद् प्रक० तैौ.
॥ ४१ ॥
Jain Education
भावनाद्वारमाह
चिंतंति करंति सति जन्ति जंपंति किंपि जयणाए । तमु ( सयउ ) वउत्ता सम्मं जे ते साहू सामि ॥ ९१ ॥ ये साधव चिन्तनायुपयुक्ताः पर्यालोच्य जल्पनादिक्रियां कुर्वेति तान् प्रणमामीति क्रिया, चिंतनं किमहं शुभं एतचिन्तयाशुभं वा ?, तथा 'करोमि निष्पादयामि, तथा शयनक्रियां कि विधानेनाविधानेन वा ?, तथा गच्छंति त्रसादिरहितेन पथा तत्सहितेन वा ?, कालेन अकालेन वा ?, जल्पन् सावयं निश्वयं वा ?, एतत् सर्व सम्बगालोच्य 'यतनया' आगमोक्तेन विधानेन, तानमस्करोमीति गाथार्थः । उक्तमनर्थदण्डगुणत्रतं तृतीयं तदभिधानाच समाप्तानि गुणत्रतानि, साम्प्रतं शिक्षात्रतानि शिक्षापदानि वा विभणिपुराह तत्रापि प्रथमं सामायिकाभियानं नवभेदं व्रतमाह, प्रथमं द्वारं
सावज जोगवजण निरवज्जस्सेह सेवगं जं च । सब्वे तु य भूएसुं समयाभावो अ सामइयं ॥ ९२ ॥
'सावययोगवर्जनं' सपापव्यापारपरिहारं निश्वयस्येह पठनादेरा सेवनम् - अभ्यसनं यत्, कि बहुना ?, सर्वेषु च 'भूतेषु' प्राणिषु 'समताभावः ' समशत्रु मित्रता या तत् सामायिकम् उक्तं च- " यः समः सर्वभूतेषु, स्थावरेषु त्रसेवु च । तस्य सामायिकं भवति (जातं), केत्र लिना प्रभासित ॥ १ ॥ " मिति गाथार्थः ॥ भेदद्वारमाह
सम्मत्त सुयं तह देसविरई तिविहं गिहीण सामइयं । इत्तरियमावकहिये अहवा दुविहं तयं नेयं ॥ ९३ ॥ सम्यक्त्वसामायिकं श्रुतसामायिकं देशविरतिसामायिक, सामायिकशब्दः प्रत्येकमभिसम्बध्यते इति त्रिविधं, अनेन प्रकारेण 'गृहस्थानां' श्रावकाणां सामायिकं सम्यग्दर्शनादेरपि समभावरूपत्वा यथावस्थितश्रद्धानज्ञान प्रतिपादनात् इत्वरयावत्
For Private & Personal Use Only
अनर्थदण्डः सामायिकं
॥ ४१ ॥
w.jainelibrary.org