________________
अनर्थदण्ड विरतिः
कृत इति संक्षेपकथानकं, विस्तरो वसुदेवहिण्डयां । श्री नवपद
___अधुना गुणद्वारम्प्रक०वृत्तौ ४ जे पुण अणत्थदंडं न कुणीत कयंपि कहवि निदति । ते अंगरक्खसद्धो व्व सावया सुहनिही होति ॥८७॥
ये पुनरनर्थदण्डं न कुर्वन्ति, कथंचित् कृतं स्वतः परतो वा ततो निन्दंति, अविवेकाइनुपयुक्तैर्वा, एतत् पापानुबन्ध्यनुष्ठा॥४०॥
नमस्माभिरनुष्ठितं, अंगरक्षश्रावकवत् सुखनिधानं श्रावका भवन्तीह परत्र चेति गाथासंक्षेपार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम्
पृथ्वीपतिष्ठितनगरे अरिदमनो नाम राजा, गुणपालचन्द्रपालनामानौ अंगरक्षा सम्यग्दृष्टिमिथ्यादृष्टी, खड्गव्यग्रकरावास्ताम् , अन्यदा राजा विजययात्रार्थ कटकनिवेश कृत्वा नगरादहिव्यवस्थितः, तत आकस्मिककटकलोकगमनसम्भ्रमे तयोः खड्गा तत्रैव विस्मृता, अर्द्धपथे गतानां स्मृतिमागतो, तयोर्जल्पः सम्पन्नः, ततो मिथ्यादृष्टिनोक्तम्-राज्ञः प्रसादेन नास्माकं किंचिदनं, जिनपालेन चिन्तितं-पंचेन्द्रियवधाय खड्गो महाननर्थोऽयुक्तमस्माकं एतद्धरणं, ततो गतो गवेषितः सर्वत्र, न लब्धः, तत आत्मीयपरिग्रहाद् व्युत्सृष्टः, तौ च तत्र स्थाने दर्शको, आगत्य (अ)गृहीत्वा नगरे पविष्टा, वन्दिग्रहणेन राजपुत्रः पारब्धः, तेन च सह बन्दिकानां मरणं सम्पन्न, नामाङ्कितो जिनपालचन्द्रपालसम्बन्धिना दृष्ट्वा प्रच्छन्ना कृती, राज्ञः प्रेषिती, पुत्रमरणादिका च वार्ता कथिता, खड्गी च दृष्टी, ततो जिनपालश्रावकः प्रथममुक्तो-गृहाणात्मीयं खड्ग, तेनोक्त-न मदीयं, कथं ? व्युत्सृष्टत्वाद, वार्ता च कथिता, पूजितश्च, मिथ्याष्टिना च गृहीतमविचारित, प्रमादीति कृत्वा दंडितः, ततो मुक्तेष्वपि शरीरेषु व्युत्सर्जनादावुपयोगः कर्चव्य इति ।
॥ ४० ॥
Jain Education Inter
For Private & Personel Use Only
(
jainelibrary.org