________________
Jain Education
यो मुक्तिर्नान्यस्य कृतानशनः अग्निकुमारेषूत्पन्न, अकृतकार्याश्च कृष्णवलदेवादय आगताः, नान्यथा जिनभाषित मिति चिंतयंतो द्वारवत्यां प्रविष्टाः, द्वैपायनदेवेन कृतोपयोगेन विभंगज्ञानेन ज्ञातव्यतिकरेण द्वाराणि स्थगित्वा अष्टस्वपि दिक्षु दत्तोऽग्निः वसुदेवो देवकी च रथारोपिता कृत्वा कृष्णवलदेवाभ्यां मतोलीद्वारं यावन्नीतौ पाष्णिप्रहारेण कपाटानि विदार्य निर्गच्छन्ता देवेनागत्य स्तंभिता, युवयोरेव निर्गमः, ततः रथस्था मातापितरौ भस्मीकृतौ देवेन, निर्गतौ वनवासमध्येन पाण्डुमथुराभिमुख कृष्णबलदेवौ यावत् कौसुभाधस्ताद्विमुच्य कृष्णमात्मना जलानयनार्थं गतः, जरत्कुमारेण दृष्टः, वृक्षान्तरितेन दक्षिणपादतलिकायां वाणेन विद्धः, निकटाभूतः यावत् पश्यति कृष्णं, हा कृष्ण ! हा कृष्ण ! प्रलापं कुर्वन् उक्तो वासुदेवेन, मम हृदयात् कैास्तुभमणिः गृहीत्वा शीघ्रं पलायस्व, पाण्डुमथुरायां च गच्छ पाण्डवानां च समर्पय, वार्त्ता च कथय, क्षम्यतामपराधः, अन्यथा बलदेवात्तवापि मृत्युर्भविष्यति, तता भवभीतो जत्कुमारः पलायितः, बलभद्र उदकं गृहीत्वाऽऽगतः यावन् मृतं दृष्ट्वा मोहं गतः, किं ममोपरि रुष्टः ?, किं वा उत्तरं न प्रयच्छसि ? पुनर्वनं भ्रमति वैरिकं निभालयति, ततो वनितानामुपलभं प्रयच्छति, पुनर्वाढं मूर्छति, ततो वनात् फलानि गृहोला मौकयति, पुनः स्कन्धे कृत्वा गच्छति, ततः सिद्धार्थसारथिर्देवो मूढं बलदेवं विज्ञाय प्रतिबोधनाये मृत स्नान व सह भ्रमति स्म, भोजनादिकं सोऽपि प्रयच्छति, पुनरतो गोमृतास्थीन्येकत्र निधाय हरितादि च चारि ददात्यते स देवः, ततो बलदेवो भणति - किं-मृतगवी उत्तिष्ठति ? यदा तव भ्राता मृतोऽपि जोविष्यति, ततोऽन्यत्र गच्छति एवं पलान् कलेवरं वहति पश्चात् प्रतिबुद्धः त्यक्त्वा मव्रज्यां गृहीत्वा ब्रह्मलोके इन्द्र उत्पन्नः कृष्णोऽपि तृतीयनरकपृथिव्यां वलभद्रदेवोऽपि तत्र स्नेहेन गता यावत् पूजाई : लोके
For Private & Personal Use Only
w.jainelibrary.org