________________
'अष्टादशधा ब्रह्म' अष्टादशभेदभिन्न प्रौदारिकादि ब्रह्मचर्य ये 'श्रमणा' यतपो 'धारयन्ति' अनुपालयंति |'गुप्सियुक्तं ' नवब्रह्मचर्यगुप्तिसमन्वितं 'बहुसावयं ज्ञात्वा' प्रभूतपाप विज्ञाय 'तेषां प्रणमाम्यहं' तेषां मुनीनां
नमस्कारं करोमि 'नित्यं ' सदा-सबकालमिति गाथार्थः । उक्त मैथुनाल चतुर्ववते, साम्मा परिग्रहायचा नासेमार, तत्रापि प्रथमं द्वारंमुच्छा परिग्गहो इइ अइरित्त असुद्ध तह ममत्ते य । एयस्स उ जा विरई सरूवमेयं तु नाय ॥ २७॥
'मूर्छा' गाद्धये-अतीव प्रतिबन्धः परिग्रहो भवतीति सम्बन्धः, अतिरिक्तः प्रमाणात् परिग्रहः, तथा ममत्वेन च | धनधान्यादिपरिग्रहः, एवंभूतस्य तु परिग्रहस्य या ' विरतिः ' निवृत्तिः, स्वरूप नेतत् परिग्रहस्पति गाथार्थः ॥ भेदद्वारमाहखेतं वत्थु हिरन्नं सुवन्नधणधन्नकुवियपरिमाणं । दुपयं चउपयपि य नवहा उ इमं वयं भणियं ।। ५८ ॥
क्षेत्रं-सेतुकेतादिलक्षणं, गृहादि वास्तु खातादिरूपं धवलगृहादि, हिरण्य-घटिताघटितरूप द्रम्मादि, मुवर्ग-कनकं, धनं-गणिमधरिममेयपारिच्छेद्यरूपं चतुर्विध धान्-शालिगोधमादिरूप, कुपितं-सोपस्कर पात्री करोटस्वादिलक्षगं, द्विपदं दासीकलत्रादि, चतुष्पदं-गवाश्वादिरूप, चशब्दः स्वगतानेकभेदसंमूचनाथः । नवधातु' लवभेदं लिद त्र-परिग्रहपरिमाणलक्षणं 'भणितम् ' उक्तं गणधरादिभिरिति गाथार्थः ॥ तृतीयद्वारमाहअत्थं अणथविसयं संतोसविवज्जियं कुगइमूलं । तप्परिमाणं नाउं कुणंति संसारभयभीया ॥ ५९॥
____ अर्थ ' हिरण्यादि अनर्थविषय अपायकारित्वात्, ब्राह्मणदारकयोरिख, उदाहरणं, कथमेतत् ? कौशवर्द्धने
Jain Education
For Private Personel Use Only
jainelibrary.org