________________
श्रीनवपद प्रक० वृत्ती. ॥ २४ ॥
Jain Education In
अथवा सीतादेवी रामदेवस्य भार्यां रावणप्रतिवासुदेवेन नीतोदाहरणं, पद्मचरिते विस्तरः, कत्थ ( एवं ) श्रावकस्य गुणे उदाहरणं । यतनाद्वारं पष्ठमाह
छन्नैगदंसणे फासणे य गोमुत्तगहण कुस्तुमिणे । जयणा सवत्थ करे इंदियअवलोयणे य तहा ॥ ५३ ॥
'छन्नंग' ति नाभेरधोदशेने स्पर्श च गोमूत्रग्रहणं, योनिम हनेन ग्रहणं. कुस्त्रमं-भोगभुजनलक्षणं, उद्रेकात्, यतना सवत्र कुर्यात् स्त्रीणामङ्गमङ्गनिरीक्षणं प्रति इन्द्रियायवलोकन सरागदृष्टया परित्यजेदिति संटक इति गाथार्थः । अतिचारद्वारमाह परदारवणि पंच होति तिन्नि उ सदारतुडे । इत्थीए तिन्नि पंच व भंगविगेहि अइयारा ॥ ५४ ॥
'परदारवर्जिन: ' परकलत्रत्यागिनः पंचाप्यतिचारा भवति, त्रयः स्वदारसन्तोषिणः, अनंगक्रीडा परविवाह करणं कामभोगतीत्राभिनिवेशथ, इत्वरपरिगृहीतापरिगृहीतागमने तु भङ्गः, स्त्रीणां तु त्रयोऽतिचाराः पंच वा, भंगविकल्पैरतिचाराः संभवतीति, विस्तराऽणुव्रतविधाविति । अष्टमं द्वारमाह
इत्थी पुरिसेण समं विसयपसंग करेइ दप्पेणं । तइया भंगो जायइ अइयारो अन्ना होइ ॥ ५५ ॥
स्त्री पुरुषेण समं पुरुषो वा स्त्रिया सार्धं ' विषयप्रसंगं ' मैथुनसेवनं 'करोति' विदधाति ' दर्पेण' व्रतातिचारा' तया तस्मिन् काले 'भङ्गः ' सर्वव्रताभावलक्षणः ' जायते' उत्पद्यते, अतिचारोऽन्यथा - वलात्कारादिना समुकस्य भवतीति योगः इति गाथार्थः ॥ भावनाद्वारं नवममाह
अट्ठारसहा बंभं जे समणा धारयति गुत्तिजुयं । बहुसावज्जं नाउं तेसिं पणमामि निचमहं ॥ ५६ ॥
For Private & Personal Use Only
अणुत्रतेषु मैथुन विरतिः
।।। २४ ॥
www.jainelibrary.org