SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्री नवपद लघुवृत्ति. ॥ ५ ॥ Jain Education I सिद्धो हेतुः नैवम्, तत्र चैत्यवन्दनादिनैवावश्यकतार्थलात् यतो यदेवावश्यं कर्त्तव्यं तदेवावश्यकम् अवश्यकर्त्तव्यं च चैत्यपूजा वन्दनादि, यदि पुनरिदं षड्विधावश्यकमवश्यकर्तव्यतया श्रावकस्योपदिष्टमभविष्यत्तदा य एव परिवधावश्यककारी स एव श्रावकोऽभविष्यत्, न चैवम्, अविरतानामपि सामायिका कारिणां श्रावकत्वाभ्युपगमात्, अत्रोच्यते यदुक्तमुपाशकदशादावनुक्तत्वाच्छ्राव काणामावश्यकमयुक्तमिति तदयुक्तं, अनुपदिष्टत्वस्य सिद्धत्वात्, तथाहि यद्यप्युपासकदशादौ नोपदिष्टं तत्तेषां तथाप्यनुयोगद्वारेषु तदुपदिष्टं तथाहि " जं इमं समणे वा समणी वा सावए वा साविया वा तश्चित्ते तम्मणे जाव उभओ कालं छ. व्बई आवस्य करेंति से तं लोकोत्तरियं भावावस्स” ति, यच्चोक्तं - चत्यवन्दनादि श्रावकस्यावश्यकमिति तदप्यसङ्गतम्, “ अज्झ यण छक्कबग्गो ” इत्यादि तदेका र्थिक पदान्यासेन तस्य षड्विधत्वेन निश्चितत्वात् । उमास्वातिवाचकेनापन समर्थितत्वात्, तथाहि तेनाक्तं-" सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवती " ति गम्यते । " इत्यनेन श्राव काणां मतिक्रमणकर्त्तव्यता निर्णीता। तथैव पौर्णिमीयकादीनां प्रलापोऽपरोऽप्यभूत् यदुत देशविते. सूक्ष्मत्वात् तत्र न देशभङ्गरूपा तचः सम्भ नहि कुन्धुशरीरे क्षतमिति, तदपाकृतये अत्रैव प्रथमपञ्चाशके श्रीमद्भिः प्रयतितं तथैव श्रीमत्यानुपासक दशानां तावपि देश विरतादव विचारसम्भवस्य प्रतिपादनं कृतं तथा च तत्पाठ: - " अस्माभिरतिचारा व्याख्याताः सम्प्रदायात्, नवपदादिषु तथा दर्शनात्, “जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जयणा जह अधारा भंगा तह भावणा नेया ॥ १ ॥ ” इत्यस्या आवश्यकचूया पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे मायामसिद्धत्वाच्च १. गूजराती १९८२. For Private & Personal Use Only **** उपो दूघात. ॥ ५ ॥ www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy