________________
गुणे शालि
कथा.
श्री नवपद लघु. अतिथि सं. ॥५४॥
शालि भद्रकथानकम्-मगधदेशे शालिग्रामे उच्छन्नवंशो धन्यावत्सपाल्याः पुत्रः संगमकः, स च इन्द्रमहोत्सवे गृहे गृहे पायसं भुज्यमानं दृष्ट्वा जननीं पार्थितवान् , सा च रोदितुमारब्धा, तता निकटवर्तिनीभिः सोभिरनुकंपया दत्त क्षीरादि, परमानमुपसंस्कृत्य दत्त, अत्रान्तरे मासक्षपणके साधुः प्रविष्टः, महता प्रमोदेन कृतार्थमात्मानमभिमन्यमानः प्रतिकाभितवान् , रात्रौ स्निग्धानुचितमवर्षणेन विमृचिका संजाता, राजगृहे गोभद्रश्रेष्ठिपुत्रः भद्राया उदरे शालिस्वप्नमूचित उत्पन्नः संगमदारकः, द्वादशाहदिने कृतं शालिभद्र इति नाम, मुनिदानफलकुसुमाल्लोके प्रसिद्धिं गतः, तत्रैव द्वात्रिंशद्भिः कन्यकाभिः स्वभवने एव स्थितः पाणी ग्राहितः शालिभद्रः, गोभद्र श्रेष्ठयपि श्रामण्यं कृत्वा अनशनपंचनमस्कारादिपूर्वक कालं कृत्वा वैमानिकेषत्पन्नः, ज्ञातपूर्वभववृत्तान्तः कृतपुस्तकवाचनसिद्धायतनगमनादित्रिदशकर्तव्यः ततः शालिभद्रस्य पुण्यानुभावाजितकर्मोदयस्य सम्पादयति सवधकस्य सर्वमुपभोगपरिभोगादिकं देवभोग, उक्तं च-"जम्मंतर महरिसिदिन्नदाणपुत्राणुभावओ तियसो । संपाडेइ जहिच्छं कामे सह तस्स बहुयाहि ॥१॥" अन्यदा कम्बलरत्नचट्टाः श्रेणिकस्योपस्थिता न गृहीतानि, ततो भद्रागृहे गतानां सर्वाणि गृहीतानि, चेल्लणाप्रेरितेन च पुरुषाः श्रेणिकेन प्रेषिताः, भद्रया चोक्त-यथा पादलूहनकानि खण्डयित्वा शालिभद्रवधूनां कृतानीति, राज्ञोक्त-शालिभद्रं पश्यामि यस्येदृशी ऋद्धिः, भद्रया चोक्तम्-देव ! न दृष्टं शालिभद्रेण चन्द्रादित्यादि दिव्यप्रासादस्थितेन, राज्ञोक्तं-अहमेवागच्छामि, ततो द्वितीयदिने राजभवनादारभ्य स्वगृहं यावदाच्छादितं गगनं वस्त्रादिना कृतं, राजा भद्रागृहमागतः, चतुर्थभूमिकायामासनादि प्रतिपत्तिं कृत्वा उपरितले भद्रा गता, शालिभद्रं विज्ञापितवती-पुत्र श्रेणिकः त्वां द्रष्टुमिच्छति, तेनोक्तं मूल्यं कृत्वा गृहाण, न पण्यमसौ, किन्तु तवाशेषलोकस्य च स्वामी, श्रुत्वा विषण्णः, अस्माकमप्यपरः स्वामी, तत आगतः,
PREGAONGCRICKGROCRACREEGANGANAGAR
॥ ५४॥
Jain Education drta
For Private & Personel Use Only
Hww.jainelibrary.org