SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीनवद् प्रक० वृत्ती. ॥ ३४ ॥ Jain Education पोग्गल परिणामं चिंतिऊण भोगेहि जे विरज्जति । सिवजम्मे जह जंबू वंदिजते बहुजणं ॥ ७८ ॥ पुलपरिणामं अनेकप्रकारं 'विचिन्त्य ' सूक्ष्मबुद्धया पर्यालोच्य किंभूतं ? त एव पुद्गलाः शोभनेतराः सुगंधदुर्गंधिरूपाः, संस्कारवशेनातीव हृये निष्पादितं तथा शोभनाहाराङ्गरागादिशरीर मेलापकवशाद् दुर्गन्धा भवन्ति, मोदकप्रियकुमारवदिति, तथा स्थादिशरीरमतिमुरूपत्वा बने कम काररागादिवशादुअतः यथा राज्ञा रागान्धेन निरामया देवीति भाण्डस्याग्रतो भाषितमिति, पुद्गलपरिणामः कुशाग्रीयया मत्या पर्यालोच्यः, यथा “उद्वर्त्तितमपि बहुधा लेपितमपि चन्दनादिकैः सवः । raft Fef शरीरं दौर्गध्धं को सुधा यत्नः १ ॥ १ ॥ तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीषु, अथ वैश्यामु को गुणः ? || २ || " अतः पुद्गलपरिणामं विचिन्त्य भोगेभ्यः कामेभ्यो ये पुरुषा लघुकर्माणो 'विरज्यन्ते' निवर्तन्ते वन्याः प्रभूतलोकस्य भवतीति सम्बन्धः दृष्टान्तमाह - शिवजन्मनि जम्बूनामवदिति गाथा संक्षेपार्थः । विस्तारः कथानकगम्यस्त वेदम् राजगृहे नगरे भगवान् समवसृतः, श्रेणिकादयो वन्दनार्थ निर्गताः, पृष्ठचम्पास्वामी प्रसन्नचन्द्रसाधुः सालमहाशाल पिता अर्द्ध दृष्टवंदित, तेनैव सह सुमुखदुर्मुखाभ्यां वन्दित्वा श्लाघितो निन्दितश्च, मानसिकसंग्रामच मारब्धः, श्रेणिकेन पृच्छा कृतो, विसरामुत्तरं लब्धं यावदेवा आगन्तुं प्रवृत्ताः कारणं च भगवता कथितं यथा प्रसत्रचन्द्र केवलज्ञानं समुत्पत्रं, ततः श्रेणिकेनोक्तं- कस्मिन् पुरुषे केवलज्ञानव्यवच्छित्तिः ?, भगवतोक्तम् - एतस्मिन् ब्रह्मलोकागत चि युन्मालिदेवे, श्रेणिकेनोक्तंकथं देवानां केवलज्ञानं ?, भगवतोक्तम् - सत्यं, किन्त्वत्य सप्तमेऽह्नि च्युवा ऋषभदत्तपुत्रः वनोत्पन्नस्य केवलज्ञानमुत्पत्पते, ते For Private & Personal Use Only भोगोपभोग परिमाणं व्रतम् ॥ ३४ ॥ www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy