________________
ROCR5
विरइफल नाऊणं भोगसुहासाउ बहुविहं दुक्खं । साहसुहकोउएग य पडिपुण्ण पोसहं कुणइ ॥११३ ॥
विरतिफलं मुखादि ज्ञात्वा भोगसुखाशातो-भोगेच्छायाः 'बहुविधम् ' अनेकप्रकार 'दुःखम् ' असन्तोषादिकं, यथा लाभस्तथा लोभः कपिलब्राह्मणस्येव, 'साधुसुखकौतुकेन च' यतिसुखात्सुक्येन देवराजाधिकसुखाभिलाषेण च, 'परिपूर्ण चतुर्विधमपि पौषधमनन्तरोदितं करोतीति गाथार्थः ॥ दोषद्वारमाह-- जे पोसहं तु काउं चइया य परीसहेहि भज्जति । नालोएंति य भग्गं भमति भवसायरे भीमे ॥ १४ ॥
ये केचन गुरुकर्माणः पौषधं चतुर्विधमपि कृत्वा त्याजिताः परीप हैः-शुन्मल खोपरीपहादिभिः तस्य व्रतस्य भंग कुर्वति, तथा भग्नं समालोचयंति-गुर्वन्तिके न कथयन्ति तं व्रतमंग ते जीवा भवसागरे-समुद्रे भमन्ति-पर्यटन्तीति गाथार्थः ॥ गुणद्वारमाहधीरा य सत्तिमंता पोसहनिरया लहंति परमगई । दितो इह संखो आणदो जणमणाणंदो ॥ ११५ ॥
धीराः' बुद्धियुक्ताः 'शक्तिमन्तः' सामर्थ्यवन्तश्च 'पौषधनिरता' पापधासक्ताः 'लभते' प्राप्नुवन्ति 'परमगति' स्वर्गापवर्गादिगति तस्मिन् भवे भवान्तरे वा, दृष्टान्तोऽत्र शंखः श्रमणोपासकः तथाऽऽनन्दश्रावकच, किंभूतः ? 'जनमनआनन्दः ' लोकानन्दविधायोति गाथार्थः ॥ भावार्थः कथानकगम्यस्तवेदम्
तेणं कालेणं तेणं समएणं सावत्थी नाम नयरी होत्या, उत्तरपुरच्छिले दिसिभागे कोढए नामं चेइए होत्था, संखे नाम समणोवासए. उप्पला नाम भारिया, तत्थेव सावत्थीए पोक्वलो नाम सावए वीयनामेणं सपए, तए णं ते दोवि सावया बहुपरिवारा बहरिद्धिपत्ताऽभिगयजीवाजीवा उबलद्धपुनपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला सावयवनाओ, तेणं
R
VICTOR
Jain Education
For Private Personal Use Only
M
ainelibrary.org