SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्री नवपद छघु. अति थि सं. ॥ ५३ ॥ Jain Education पृष्टा - किमर्थ त्वं रोदिषि ?, तयोक्तम् - आत्मीयभाग्यानि ततस्तया पुत्रयाचनकारणं कथितं ताभिर्दुग्धतन्दुलगुडादिकं प्रतिपन्नं, वदत्तस्य त्वया मनोरथाः प्रभाते पूरणीयाः, स च प्रहरद्वयवेलायां गृहमागतः, उपविष्टो भोजनाय भृतं भाजनं पायसस्य, अत्रान्तरे मुनिर्मासपारण के प्रविष्टः, चिंतितं क्लुदत्तेन- अस्ति ममापि पुण्यभाजनता तेनेदृशी सामग्री संजाता, साम्प्रतं प्रतिलाभयाम्येनं पायसेन, उत्थितः स्थालं गृहीत्वा, त्रिभागो दत्तः, पुनश्चिन्तितम् - अतिस्तोकं, द्वितीयत्रिभागो दत्तः, अपरेण कद लेन पतितेन विनाशं यास्यति, तृतीयत्रिभागोऽपि दत्तो, जनन्याऽवरं क्षीरानं दत्तं प्रभूतं स्निग्धं भुक्तं पुनर्बत्सानां चरणार्थमटव्यां गतः पुनर्दृष्टिभयेन वत्सरूपाणि दिशोदिशं गतानि च यावन्मीलयति तावदुत्सूरीभूतं, नकरद्वाराणि स्थगितानि, बहिः सुप्तस्य स्निग्धाहारभुक्तशीतवातादिभिर्विसूचिका संजाता, मृतश्च ततो राजगृहे नगरे धनश्रेष्ठभार्यायाः कुवलयाभिधानायाः अपुत्राया उपयाचितखिन्नाया वसुदत्त जावो मृत्वा गर्भे उत्पन्नो, द्वादशकदिने कृतपुण्यक इति नाम कृतं, अष्टवर्षः कलां ग्राहितः, ततो धनठिना कान्तिमत भार्यामुद्वाहितः, द्वादशवर्षे माधवसेनागणिकागृहं प्रविष्टः, अष्टोत्तरशतयुगपुष्पादिकं च सर्व मात्रा दासचेठीहस्ते प्रेषितं यावद् द्वादश वर्षाणि, लोकान्तरीभूतेषु मातापितृषु कान्तिमत्यापि भार्यया लोटकीकणकसमन्वितं प्रेषितमाभरणं, पाइकया च पूजयित्वा द्रव्येण सह प्रेषितं, उक्ता च माधवसेना- निष्कास्यतां, ततोऽपमानिता गृहं गतः, मातापित्रादिमरणं ज्ञातं, दिनानि कतिचित् स्थित्वा फलस्थापनं कान्तिमत्याः कृत्वा पोचि (बोहि) स्थकेन सार्धं प्रवृत्तः परकूले गंतुं, विकालवेलायां गृहात् सार्थासन्ने देवकुलिकायाः खट्वायां सुप्तः, तत्रैव राजगृहे सूरः श्रेष्ठी मातरं भार्याचतुष्टयसमन्वितां मुक्ता दियात्रायां गतो, मृतश्च, लेखबद्धात् मातुर्वार्ता प्राप्ता, तथा तासामेकान्ते वार्त्ता कथिता, उक्ताथ यूयमपुत्रा द्रव्यं राजकुले यास्यति, ततोऽत्र मस्तावे For Private & Personal Use Only गुणे गा. १२४ कृत पुण्यकथा. ॥ ५३ ॥ www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy