________________
SA
R
पव्वाइया तया ते दोवइ देवी य अज्जया जाया । चोइसपुचअहिजण नेमिस्स उ वंदया चलिया ॥ २५ ॥ मासखमणपारणए हत्यिकप्पम्मि भमडण चउण्डं । सुणणं निव्वाणम्मी गओ य नेमी तओ तेहिं ॥ २६ ॥ भत्तं परिद्ववेत्ता अणसण काऊण तेऽवि सेतजे । सिद्धिगय कोडिसहिया विमलगिरिम्मी महाभागा ।। २७॥ दोवइ अज्जावि तहा एकारसअंगधारिणी होउं । बंभे कप्पे दससागरठिईया इहायाया ॥२८॥ तत्तो महाविदेहे सामण्ण निचलं तहा काउं । सिज्झिहिइ खवियफम्मा एवं संखेवओ चरिय ॥ २९ ॥ इइ दोवइभवभमणं नाउ साहूण थेवदाणंमी (पि) । सुंदरगं दायव्वं भावेगं बुद्धिमंतेहिं ॥ ३० ॥ नायाधम्मकहाए वित्थरओ नेअव्वो ॥ गुणद्वारमाहजं जोग्गं थेवंपिहु तं तेसिं देइ धम्मसङ्काए । कयपुन्नसालिभद्दो व सावया ते सुही हेति ॥ १२४ ॥
यद्योग्यं साधुना प्रस्तावोचितं सुभिक्षदुर्भिक्षाध्वानग्लानाद्यवस्थायोग्यं स्तोकमपि तत्तेषां साधूनां ददाति धर्मश्रद्धया, उक्तंच-" देशे काले कल्पं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भयः ॥१॥" कुतपुण्यकः शालिभद्रश्च दृष्टान्तद्वयं, दार्शन्तिकयोजना: च इयं-ये.श्रावकाः सत्पात्रे दानं प्रयच्छति ते सुखिनो भवन्तीति गाथार्थः ॥
कृतपुण्यकथानकम्-? विजयपुरे पत्तने विजयसेनो राजा, तत्र धनवसुः श्रेष्ठी.पद्मश्री भार्या वसुदत्तः पुत्रः, मृतः श्रेष्ठी, धनं च क्षीण, ततो माता वसुदत्तकं बालकं वच्छपालकं गृहीत्वा श्रीपुरे गता, वत्सचारणाय गतेन तेन बाह्यतो महामुनिदृष्टो, वंदितो भक्त्या, तस्मिंश्च दिने नगरोत्सवः, मातरं याचितवान् पायसं, ततः सा रोदितुमारब्धा भलक्ष्मी स्मृत्वा, ततः पातिवेश्मिकस्त्रीभिः रुदितशब्दं श्रुत्वा
KARRCANCEBOOK
Jan Education
For Private Personel Use Only