SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्री नवपद लघु. संले खना. ॥ ५७ ॥ Jain Education In स्थितः, तौ च कलासमन्वितावपि लोकेन न बहु मन्येते सहवासदोषात् - " इह सहवासदोसो जं कोरड् परिहवोऽरविंदस्स । लच्छीऍ जं धरिज्जइ सारो तं समारुहइ ॥ १ ॥ " ततो निर्गतौ अभिमानात् स्वदेशाच्चित्रसंभूतिनामानौ दारकौ, अन्यदा सुस्थिताचार्य प्राप्य गृहीता प्रव्रज्या, मातंगमहर्षी जातो, पर्यऽन्ते प्राप्तौ हस्तिनपुरं, मासक्षपणपारणके संभूतिः प्रविष्टः भिक्षार्थी, दृष्टो नमुचिमंत्रणा, खलीकर्तुमारब्धो, निर्गच्छमानोऽपि न मुंचति, ततः क्रुद्धः धूनं मुक्तवान्, अंधारीभूता दिशः, सनत्कुमारेण पृष्टाः - किमिदमकाण्डे धूमोत्थानं?, केनचिद्विदितवृत्तान्तेन कथितं ततो राजा सान्तः पुरः शीघ्रमागत्य पादयोः पतितः, ततः स्त्रीरत्नकेशाः पादयोर्लेग्नाः, सुकुमारतामनुभूय कृतं निदानं ममाप्येवं स्त्रीरत्नं जन्मान्तरे भूयात्, चित्रसाधुरपि अत्रान्तरे धूनं दृष्ट्वा आगतः कट्टेनोपशामितः, ततस्तदैवानशनं कृत्वा मृतौ देवेषु वैमानिकेषूत्यनौ, ततश्युतः संभूतिजीवः काम्पिल्यपुरे राज्ञ्यालन्या भार्याया उदरे चतुर्दशस्वमसूचित उत्पन्नः, ब्रह्मदत्तचक्रवर्त्ती संजातः, चुलन्या मातुर्दोषेण मंडलभ्रमणं कचित् कालं कृत्वा ततचतुर्दशरत्न संयुक्तचक्रवर्ती संजातः, जातिस्मरः, पटहकदानं, श्लोका च- 'आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ”। सोऽपि चित्रजीवः पुरिमतालपुरे इभ्य उत्पन्नः, लक्ष्मीं परित्यज्य मत्रजितः, तत्रैव काम्पिल्यपुरे विहरन् समायातः, उद्यानस्थ आरघटिकेन पयमानं श्लोकाद्वै पूरितवान् 'एवा नः षष्ठिका जातिरन्योऽन्याभ्यां विविक्तयोः ॥ १ ॥ एतद् गृहीत्वा आरघट्टिकेन पठितं, ततः सुहृदागमनमनोरथोऽस्य, मोहः समायातः, स चारघट्टिकः लौकेवर्णयितुमारब्धः, राज्ञा स्त्रस्थेन निवारितो लोकः, स च पृष्टः, कन पूरितः श्लोको ?, ममोबाने साधुरागतो, राजा गतः, तत्र परस्परविचारे राजा राज्येन निमंत्रयात, साधुरपि प्रवज्यां प्रतिलाभवति, एवं यावन्न प्रतिबुद्धयते तावद् गतः साधुः, मत्रज्यां For Private & Personal Use Only दोषे गा. १३२ संभूतिपंडरायें ॥ ५७ ॥ w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy