________________
Jain Educatio
कस्यापि ग्रन्थमपेक्ष्य, यतः - श्रावकमज्ञतयादयो ग्रन्थरत्नानि यद्यपि श्रावकधर्म्ममा तपादकानि प्रत्नसूरिवर्यः रचितानि अभूवन् परं न तदवताराय एतत् प्रकरणमिति १ ।
विषयश्च प्रस्तुतग्रन्थरत्नस्य मिथ्यात्व - सम्यक्त्व द्वादशव्रत-संलेखनारूपेषु पञ्चदशसु स्थानेषु पूर्वगाथोदितानि यादृशं १ यतिभेद, २ यथा जायते ३ अत्र दोषाः ४ गुणाः ५ अतिचाराः ६ भङ्गः ७ यतना ८ भावना ९ इतिरूपाणि नव द्वाराणि विवे. चितानि ततश्च नैतद्ग्रन्थरत्नप्रतिपादितविषयस्य कल्पना शिल्पिनिर्मितत्त्वं, गाथाचात्र सप्तत्रिंशदधिकशतमानाः प्रथमा गाथा मङ्गलाभधायिनी द्वितीया नवपद्या उद्देशिका शेषं तु पञ्चादधिकं गाथाशतं पूर्वोक्तषु पञ्चदशसु विषयेषु नवनवद्वार निरूपकं, तथा च पञ्चदशानां नवभिर्गुणने द्वयोश्च पूर्वोक्तगाथयोः प्रक्षेपे स्थादेव ग्रन्थमानमिति । यद्यप्यस्य बृहद्वत्तिः पूज्यमपौत्रेण श्रीयशोदेवोपाध्यायेन विहिता, तत्र च ग्रन्थकन्नामगर्भा अधिका गाथा पुस्तके हटेतिकृत्वा विद्वता, परं नात्र पूज्यैः सा गाथा धृता न वा विवृतेतिकृत्वा सा न गण्यते, अत्रत्यासु गाथासु अनेकगाथा आवश्यकचूर्णिगता विद्यन्ते, ताचैताः
१ " जारिसओ जइभेओ " २ " उचियं मातूण कलं " ३ " वज्जेजा मोहकरं " " णमो ते सिर " ४ “सतोसं गहिय भावि " ५, ६ " जह जह अप्पो लोभो "७" धम्मोपरिग्गहं" ८ " तत्तायगोलकप्पो " ९ “ जत्थस्थि सत्तपोला " १० “ नमो सदा ” ११ “ भोगुवभागे जण " १२ " पुप्फेहि फलेहि विरसेहि " " जत्थस्थि० उपभोगं" १३" सवेति साहूणं” १४ “ अड्डेण तं न बंधइ " १६ " खेत्ताइ कसह गोणा " १७ “ तेसिं० आसत्थगाई " १८ " धम्मज्झाणोवगओ " १९ धण्णा जीवेसु दयं " २० " कइया णु अहं दिक्खं " २१
46
For Private & Personal Use Only
CSC GK
www.jainelibrary.org