________________
श्री नवपद लघुि
॥३॥
Jain Education
इत्याद्या अनेका आवश्यकचूर्णिगता गाथाः काश्चित् तथास्थिता एव काविच भावार्थ । दिरूपा एव धृता अत्र इति नात्रत्यो विषयो नूतनः परं सौकर्य तु यादृगत्र प्रतिविषयं न तथा आवश्यकचूर्णाविति महत्युपयोगिताऽस्य २ । विवरीतारचास्य ग्रन्थरत्नस्य श्रीमन्तो देवगुप्ताचार्याः, एभिरेव पूज्यैः नवतत्त्वप्रकरणमपि कृतं परं तत् गण्यवस्थायां जिनद्रन्द्राभिधानं दवा, गणित्वं च षाणमासिकभगवत्यङ्गोपधानो द्वहनेनेति नवतत्त्वटीकायां पूज्यप्रपौत्रेणैवोक्तमिति साम्प्रतीनाः कमलगच्छोया दूरापास्तमसरा एवं, अस्तु, तैरेव पूज्यैरवाप्त रिपदैः एतत्प्रकरणं उद्धृतं तद्वृत्तिश्च कृता, अत एवात्र मनस्तौ —
" एतट्टीका प्रोक्ता श्रावकानन्दकारिणी नाम्ना । श्रोदेवगुप्तमूरिभिः वाचयितव्या प्रयत्नेन ||८ || श्रावकानन्दटोके नवपदस्य [ ] कीर्त्तिताः । जिनचन्द्र ( पूर्व ) नान्ना गच्छे ओकश संज्ञिते ॥ ११ ॥ " इति श्लोकद्वयेन जिनचन्द्रेत्यभिधा देवसूरिरित्यभिधा च सङ्घटते; कक्कसूरिशिष्यत्वं तु श्रीमतां नवतस्त्रप्रकरणे स्फुटमेव किञ्च-अत्र मकरणवित्रौ श्रोतां ककसरीणां शिष्याः श्रीमन्तः कुलचन्द्रा एव सूचका इत्यपि -
" कक्काचार्यशिष्येण कुलचन्द्रसंज्ञितेनैषा सूचिता टीका " इति प्रशस्तिलेखत एवावबुध्यते, तथा च स्वगुरुभ्रातृकुलचन्द्रसुचनया प्रकरणस्यास्य टीका विदधे इति स्पष्टं ज्ञायते ।
स्वोपज्ञविरणान्वितत्वात् न मूलविवरणयोः कर्तृभेदः । स्वकृतविवरणान्त्रितत्वं चास्य यद्यपि नानेन ग्रन्येन प्रतिपायते, तथापि बृहद्वतौ .. “वृत्तिद्यपि विद्यतेऽत्र विहिता तैरेव पूज्यः स्वयं, संक्षेपेण तथापि सात्र सुगमा गम्भीरशब्दा यतः इति वचनेन तथा सद्वितिगतैरन्यैरपि च तथाविद्यवचनैतेरस्याः स्वोपज्ञत्वं निर्णीयते ३ - ४ ।
For Private & Personal Use Only
ܙܙ
उपोद्घात.
॥ ३ ॥
www.jainelibrary.org