SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Jain Education I -द्विघटिकालक्षणं दिवसं - चतुः प्रहरममाणं रात्री - चतुः प्रहरात्मिकामेव ' पंचाहमेव ' पंचाह्निकमेव ' पक्षं वा ' पंचदशदिनरूपं वा व्रतमिह नियमं ब्रह्मचर्यादिलक्षणं 'धारयतु दृढं ' प्रतिपालयत्रत्यर्थ यावत्प्रमाणं कालमुत्साहशक्तिः - वीर्योलासशक्तिरिति गाथार्थः ॥ अतिचारद्वारमाह आणण पेसsar पओग तह सद्दरूववाए य । बहिपोग्गलपक्खेवो पंचऽइयारे परिहरेजा ॥ १०७ ॥ आनयनमन्यतः ग्रामाद् गवादेः, स्वयं प्रस्थितं ब्रुवते मदीयो गौः अस्माद् ग्रामाद् आनयनीयः, प्रेष्यप्रयोगः प्रेषणं कर्म्मकरादेः, गृहीतदिपरिमाणादूर्द्ध, द्विविधत्रिविधभंगेन, ततो लेखवाहादिकं प्रेषयति, तथा शब्दानुपात: कासितादिना समीपवर्त्तिनं गच्छंतं ज्ञापयति, रूपानुपातः उच्चैः स्थित्वा शरीरसंदर्शनं, वहिः पुद्गलप्रक्षेपच निकटवत्तनां सम्बोधनार्थ, उक्तंच'सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ । बहियापोग्गलखेवेहिं कुणइ सणणलोगस्स || १ || ” एतान् पंच अतिचारान् देशावकाशिक विषयान् परिहरेदिति संटंकः इति गाथार्थः । भंगद्वारमाह 64 । सवयाण निवित्तिं दियहं काऊण तक्खणा चेव । आउट्टियाऍ भंगं निरवेक्खा सहा कुणइ ॥ १०८ ॥ सर्वतानां प्राणातिपातपृथिव्यादीनां निवृत्ति कृत्वा दिवस सकलं तत्क्षणादेव ' आकुहिकया ' 'उपेत्य' 'भङ्ग' विनाशं निरपेक्षः सर्वथा व्रतातिचारं प्रति ' करोति ' निर्वर्त्तयतीति गाथाथः || भावनाद्वारमाह सवे य सवसंगेहिं वजिए साहुषो नमंसिजा । सर्वेहिं जेहि सवं सावजं सबहा चतं ॥ १०९ ॥ सर्वे सर्वसंगैः- मातापित्रादिलक्षणैर्वर्जिता ये हि तान् साधून नमस्कुर्यादिति संटकः सर्वैर्यैः सर्व सावयं ' सर्वथा ' For Private & Personal Use Only w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy