________________
श्री नवपद प्रक० वृत्ती.
॥ ४६ ॥
Jain Education Ind
जाणतस्सव एवं अनिवित्तीपच्चओ बहू बंधो । तहवि न करेइ माणं दिया व राआ पमाएणं ॥ १०४ ॥
जानानस्याप्येवं यथा अनिवृत्तिप्रत्ययः प्रभूतः कर्म्मबन्धः, तथापि, अप्रत्याख्यानस्य सर्वमुक्तं मूलं पूर्वभवशरीरादिकमपि, तथा चागमः – “ बद्धेल्लया य मुकेल्लया य " इत्यादि, यद्यप्येवं तथापि न करोति ' मानं' प्रमाणं दिवा रात्रौ वा 'प्रमादेन' आलस्यादिनेति गाथार्थः ॥ गुणद्वारमाह-
चाम्मासावहिणा बहुयं गहियं न तस्स संपत्ती । एवं नाउं विहिणा संखेवं कुणइ राईए ॥ १०५ ॥ चातुर्मासकावधिना प्रभूतं गृहीतं धनधान्यादि न तस्य धनधान्यादेः सम्माप्तिः, एवं ज्ञात्वा विधिना गुरुसमीपे संक्षेपं करोति रजन्यां, रात्री व्यवहारस्याकरणात् प्रत्यारव्याते आश्रवनिरोधादिति गाथार्थः । कामदेवोऽत्रोदाहरणम्
चम्पायां कामदेवः श्रावकः, भद्र। भार्या, तस्य च परिग्रहपरिमाणं वृद्धिप्रयुक्ताः षट् कोटयः षट् कोट यो निधानमयुक्ताः प्रविस्तरमयुक्ताः षट्, सर्वाः अष्टादश कोटयः, हलशतानि पंच, बोहित्थशतानि पंच, दश गोवर्गाः दशसाहस्रिकाः, एवं च स्थिता विंशतिं वर्षाणि ततः पौषधशालायां प्रतिमाऽभ्यासं कुवर्तः शक्रप्रशंसायामचलनलक्षणायां देवोऽश्रद्दधानः तस्य क्षोभणायागतः, रात्र कायोत्सर्गस्थस्य सर्पगजेन्द्रपिशाचादिरूपेण क्षोभयितुमारब्धो, न चात्मीयसत्वाच्चलितः, मकटीभूतो देवा, वंदित्वा स्वस्थानं गतः, भाते भगवदनार्थं गतः, भगवता च रजनीच्यतिकरं पुरस्कृत्य क्षान्तिगुणमङ्गीकृत्य साधुभ्यो ऽग्रतः प्रशंसितः, ततः श्रावकधर्मे निष्कलंकं प्रतिपाल्य सौधर्मे कल्पेऽरुणाभे विमाने देव उत्पन्नः, तस्माच्युता महाविदेहवर्षे सेत्स्यतीति ॥ यतनाद्वारमाहएगमुत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेउ दर्द जावयं उस कालं ॥ १०६ ॥
For Private & Personal Use Only
देशावका
शिकं गुणे कामदेवः
॥ ४६ ॥
v.jainelibrary.org