SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीनवपद प्रक०वृत्ती' अणुव्रतेषु | मृषावाद विरतिः ॥१६॥ GLOSSASSANAISHI करणकारणद्विविधत्वेन मनोवाकायत्रिविधत्वेन, भगवत्यादौ प्रतिपादितौ भंगकः त्रिविधत्रिविधेन स विषयविभागेन ज्ञेयः, कस्यचिच्छावकस्य कस्यांचिदवस्थायां कस्मिंश्चिद्वस्तुनि कस्मिश्चित क्षेत्रादौ इति न सर्वत्र,भङ्गकाश्च पट्टेनकविंशतिः,नवकेनकोनपंचाशत् ४९, पंचव्रतविभागेन द्वादशव्रतविभागेन वानेकाः कोट्यः श्रावकव्रतग्रहणभेदानाम्, उक्तं च-“एगवए छन्भंगा निट्ठिा सावयाण जे सुत्ते । ते च्चिय पयवुटीए र सत्तगुणा छज्जुया कमसो॥१॥ एगवीसं खलु भंगा निदिवा सावयाण जे सुत्ते । ते चिय बावीसगुणा बावीसं पक्खिवेयव्वा ॥११॥ एगवए नव भंगा निद्विा सावयाण जे सुत्ते । ते चिय दसगुण काउं नव परखेवमि कायव्वा ॥१॥ संयोगसंख्या च-' उभयमुहं रासिदुर्ग हेडिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तमुवरिगुणं तु संजोगा ॥१॥ इत्यनया गाथया गुणकारभागहारक्रमेणागतफलद्वारेण चिन्तनीया च, सर्वव्रतसंख्या च-तेरसकोडिसयाई चुलसीइजुयाई बारस य लक्खा । सत्तासीइ सहस्सा दो य सया तह दुरग्घा य ॥१॥" अत्र च ग्रन्थविस्तरभयान्न लिखिता इति । एवं भंगकस्वरूपपरिज्ञानपूर्वकं सर्वत्रतानि ज्ञात्वा आत्मीयस्वभावालोचनादिना प्रकारेण ग्राह्यानि, ज्ञात्वा अभ्युपेत्याकरणमिति वचनाद्, उक्तं च-"सीयाल भंगसयं जस्स विसोहीएँ होइ उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ॥१॥" व्रतानामेष एव ग्रहणविधिरिति गाथार्थः ॥ दोषरूपं चतुर्थद्वारमाह--- अलियं च जपमाणो मूगत्ताईणि लहइ दुक्खाणि । जायइ तहेह निहणं वसुराया एत्थुदाहरणं ॥ ३३ ॥ 'अलीकं जल्पन् ' अनृतं ब्रुवन् मूकत्वादीनि ‘लभते' प्राप्नोति 'दुःखानि' असातोदयरूपाणि, उक्तं च 'मृका जडाश्च विकला, वाग्वीना वागजुगुप्सिताः । पूतिगन्धमुखाश्चैव, जायंतेऽनृतभाषकाः ॥१॥” तथेह लोके जिह्वाच्छेदादिना GANGANAGARIKUCRACTICROGRACCE Jan Education For Private 3 Personal Use Only aine brary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy