SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पश्यति स्म, तेन चागत्य शीघ्रं राज्ञस्तत् प्रियं निवेदितं, राज्ञा तुटेनोक्तं-विज्ञापय यत् ते रोचते येन प्रयच्छामि, तेनोक्तं-भायों पृच्छामि, गत्वा पृष्टा, तया चोक्तं-भोजनं दीनारः कर्णोत्सारकश्च, प्रतिपन्नं च राज्ञा, सर्वलोकानामुत्सारककरणेन बहुमतस्ततो लोका भोजनदीनारादिकमुपचारं कृत्वा आत्मीयप्रयोजनानि विज्ञापयंति, स च दीनारलोभेन भोजनमपरिमितं करोति, तेन च कुष्ठव्याधिरुत्पनः, पुत्राश्च संजाताः, द्रव्यं च मिलितं, ततश्च महत्तमैरुक्तो-यथा त्वं गृहे तिष्ठ पुत्रा राज्ञः सेवां कोत्सारक च करिष्यन्ति, ते चातिरिक्तभक्तपरित्यागेन राजपूजिताश्च तिष्ठन्ति स्म, सेडुवकश्च पुत्रैर्बहुभिः परिभूतो निर्वेदं गतः रोषं च, ततः पुत्रानुक्तवान-पथा अन्त्येष्टिं करोमि मम छगलकं समर्पयथ, तैश्च समर्पितः, स च समीपवर्त्यगोद्वतन भग्या खादयति | यावत् स ग्रस्तः कुण्ठेन "कुष्ठं ज्वरश्च शोफश्च, नेत्राभिष्पन्द एव च । औषसर्गिकरोगाश्च, संक्राति निरंतरण ॥१॥" ततो यज्ञ कृत्वा पुत्रादयश्च भुंजापिताः तच्छगल फपिशितं तेन पापेन रोगग्रस्तेन, आत्मना निर्गत्याटव्यां भयभीतो गतः, ततश्च पर्वत- | निकुंजे हरीतक्यादिकल्कमासादितं, तृडार्तेन च तत् पीतं, तेन च तत्य विरेचन संपन्न, कृमिजानां विनिर्गमनं, पुनरपि पीतं, तेन च तस्य विरेचनं संपन्न, कृभिजानां विनिर्गमनं, पुनरपि पीतं यावत् कोष्ठशुद्धिः सम्पन्ना, तदेव तस्पौषधं संजातं, ग्रामे गत्वा पथ्यादिकैः पुनर्नवीभूतः, देवगृहमागतो यावत् पश्यति कुटुम्बक कुष्ठग्रस्त,तेन चोक्तं-मम देवताया अपनीत, युष्माकं मयैतत् कृतं, सर लोकनिन्धमानो गतो राजगृह, द्वारपालकसमीपे स्थितः, स च भगवद्वन्दनार्थ स्थितः तं तत्रैव रक्षपालं कृत्वा, स च उडेरकादिदेवताल प्रभूतां भुक्त्वा विचिकया मृतः, तृडाों वाप्यां शालूरत्वेनोत्पन्न , जातिस्मरणः संजातः, भगवद्वन्दनार्थ चलितच, ततोऽन्तराले श्वखुराहत व शुभाथ्यवसायो मृत्वा देवलोके देवत्वेनोत्पन्नः, "तित्थवरचंदणत्थं चलि For Private Personal Use Only JainEducationline v w w.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy