SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रक० वृत्तौ ॥ ३३ ॥ Jain Education भावेण पावए सी । जह ददुरदेवेणं पत्तं वेमाणियसुरतं ॥ १ ॥ " ततो भगवत्समवसरणे श्रेणिकादीनां प्रत्यक्ष कुष्ठरूपं विधाय भट्टारकपादान्तिकमुपविश्य गोशीर्षचन्दनेन पादौ समालभते स्म श्रेणिकादीनां पूतिरसिकां दर्शयति स्म, क्षुते भगवता मरेत्युक्तं (श्रेणिकेन जीवेति अभयेन जीव वा मरेति कालिकेन मा जीव मा मरेत्युक्तं श्रेणिकेन पृष्टो भगवान - कः कुष्ठी ?, ततः कथिता सर्ववक्तव्यता सविस्तरा, यदि देवः किमर्थ मरेत्युक्तं, भगवतोक्तं किं भवे तिष्ठति ? त्वया पुनः नरके गन्तव्यं, अभयकुमारेण देवलोके, कालसौकरिकेन सप्तमपृथिव्यां मृतेन, जीवन्पंचमहिषशतमाणातकः, ततो नरकभीतः पुनरप्याह- कथं मम नरके गमनं भवति ?, भगवतोक्तं-यदि तक्रविरति तिलकुट्टविरतीं वा पालयसि, कपिलां वा भिक्षां दापयसि, सौरिकाद्वा महिषान् मोचयसि, सर्वमपि प्रारब्धं न चैकमपि संसिद्धं, प्रभाते विलक्षीभूत आगतः, आश्वासितो भगवता यथा मागामिनि काले प्रथमतीर्थकरः पद्मनाभो भूत्वा सेत्स्यसि, ततो मनाऊ स्वस्थः संजात इति । सुबंधुकथानकं प्रारभ्यते पाटलिपुत्रे नगरे उदायिनृपमरणानन्तरोपविष्टनापितनंदराजान्वयपर्यंते चन्द्रगुप्तराजकुले चाणक्ये महत्तमे स्थापिते नवमनंदसम्बन्धी महत्तमः सुबन्धुनामा निष्कासितः पुनरपि बिन्दुसारराज्येन लब्धप्रसरः समागतः चाणक्यस्तु वृद्धः संजातः, तथापि बिन्दुसारः तं बहु मन्यते । अन्यदा सुबन्धुमहत्तमेनानुपलक्षण मातृमरणं कथितं तव माता अनेन उदरविदारणं कृत्वा मारिता, तेन च धात्री माता पृष्टा, तया तदेव प्रतिपादितं, कारणं न कचिज्जानाति, ततोऽज्ञात कारणतया रोषं ग्राहितः, प्रभाते अदृष्टिदानादिना अप्रतिपत्तिः कृता, अपमानितो गृहं गतः, पिशुनप्रवेशादिकं कारणं मानुषाणां कथितं द्रव्यं धर्मस्थाने दत्त्वा मानुषाणि धर्मे नियोज्य मारणात्मकान् वासान् विषययोगितान् समुद्गके प्रक्षिप्य मध्ये भूर्जपत्रं निधाय मंजू For Private & Personal Use Only भोगोपभोग परिमाणं व्रतम् ॥ ३३ ॥ www.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy