________________
भवदेवसम्बन्धी देवलोकादिपूर्वभवः सविस्तरः कथितः, ततः शिवकुमारस्य जातिस्मरगमुत्पन, अतीव मुमुदे, उक्तं च-भगवन् ! यावत् मातापितरावापृच्छामि तावद् (भवद्भिरत्रैव स्थेय)युष्मदन्तिके प्रवज्याङ्गीकरणेन सफलं मनुजत्वं करिष्ये, अविघ्नं (भवतु) देवानुपिय !, गतो राजभवन, पद्मस्थराज्ञः वनमालायाश्चात्माभिप्रायः कथितः, तैश्चातीव गाढं स्नेहातुरैः बहिःप्रचारोऽपि निरुद्धः, तेन चान्तःपुरस्थेनैवाहारग्रहणं परित्यक्तं मौनं च कृतं, ततः पितुर्महान् शोकः संवृत्तः कुमारमौनाश्रयणेन, तेन च दृढधर्मनामा श्रावक आगमकुशल आहायितः,वृत्तान्तश्च सर्वोऽपि कथितः सविस्तरः, साम्प्रतं यथाऽऽहारग्रहणं करोति जल्पति च कुमारः तथा कुरु, मुत्कलचारिता तवान्तःपुरे,ततो नैषेधिकाः कृत्वा प्रविश्य ईर्यापथिक्याः प्रतिक्रम्य द्वादशावर्त्तवन्दनकं दत्त्वा भुवं प्रमृज्यानुजानीथेति भणित्वा निषण्णः, ततः शिवकुमारेगोक्तम्-यत् साधूनामनुष्ठानं क्रियमाणं मया दृष्टं तत्त्वया मम कृतं तत् कथं न विरुध्यते ?, दृढधर्मेणोक्तम्-भावयतिः, किमर्थ त्वया मौनं गृहीतमाहारपरित्यागश्च ?, शिवकुमारेणोकम्-मया सावघयोगविनिवृत्तिः यावजीवं कृतेति, तेनोक्तम्-तवाहमेवंस्थितस्यापि निरवद्याहारादिना वैयाकृत्यं करोमि, सर्वज्ञागमनिपुणः कल्पाकल्पविधिज्ञः सामाचारीकुशलः, तेन च तत् प्रतिपनं तद्वचो, गत्वा कथितं दृढधम्ण पदस्थादीनां, तैश्च कृतं वर्धापनकम्, एवं द्वादश वर्षाणि तेन निरवद्यवृत्त्या ब्रह्मचारिणाऽन्तःपुरस्थितेन वदमानपरिगामेनागमविचारं कुर्वता तपः कृतमन्तेऽनशनं कृत्वा तपःप्रभावात ब्रह्मलोके महायुतिर्देवः सञ्जातः, ततः उत्पनमात्रः स्नानादि कृत्वा जिनभवनं गतः, चतुर्देवीसमन्वितः इहागतच्यवनकाले, सप्तमदिवसे अस्मिन् राजगृहे उसमदत्तगृहे नैमित्तिकसिद्धपुत्रमूचितो जंबूनामा भविष्यति, अष्टौ कन्यकाः परिणेष्यति, ताश्च हस्तिकडेवरादिभिरुदाहरणैः प्रतिबोध्य प्रभवादिचौरपंचशतवृतः प्रत्रज्यां गृहीत्वा केवलज्ञानं
FARMINISAROKAR
Jain Education in
For Private Personel Use Only
ww.jainelibrary.org